________________
तृतीय वर्ग - आठवाँ अध्ययन ]
सूत्र 10
मूल
संस्कृत छाया
47 }
तणं तीसे देवईए देवीए अयं अज्झत्थिए चिंतिए पत्थिए मणोगए कप्पे समुप्पण्णे, एवं खलु अहं सरिसए जाव नल - कुब्बर- समाणे सत्पुत्ते पाया, नो चेव णं मए एगस्स वि बालत्तणए समणुभू । वि य णं कण्हे वासुदेवे छण्हं मासाणं ममं अंतियं पायवंद हव्वमागच्छइ। तं धण्णाओ णं ताओ अम्मयाओ जासि मण्णे नियगकुच्छि-संभूयाइं थणदुद्धलुद्धयाइं महुर-समुल्लावयाई मम्मण पजंपियाइं, थणमूलकक्खदेसभागं अभिसरमाणाइं, मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छंगे निवेसयाई, देंति समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पभणिए ।
अहं अण्णा अण्णा एत्तो एगयरमवि न पत्ता ( एवं ) ओहयमणसंकप्पा जाव झियायइ ।
ततः खलु तस्याः देवक्या: देव्या: अयमध्यवसायः चिंतितः प्रार्थितः मनोगत: संकल्पः समुत्पन्नः, एवं खलु अहं सदृशकान् यावत् नल कूवर समानान् सप्तपुत्रान् प्रजाता न चैव खलु मया एकस्य अपि बालत्वं समनुभूतम् । एषः अपि च खलु कृष्ण: वासुदेवः षण्णां मासानाम् मम अन्तिके पादवन्दनाय शीघ्रमागच्छति । तत् धन्याः खलु ताः अम्बाः यासां मन्ये निजकुक्षि संभूताः स्तनदुग्धलुब्धकाः मधुरसमुल्लापकाः मन्मनप्रजल्पकाः स्तनमूलकक्षदेशभागम् अभिसरन्ति, मुग्धकान् पुनश्च कोमलकमलोपमै: हस्तै: गृहीत्वा उत्संगे निवेशयन्ति, ददति समुल्लापकान् सुमधुरान् पुन: पुन: मंजुल प्रभणितान् ।
अहं खलु अधन्या, अपुण्या एषु ( इतः ) एकतरमपि न प्राप्ता एवं अपहतमनस्संकल्पा यावत् ध्यायति ।
अन्वयार्थ-तए णं तीसे देवईए देवीए = तदनन्तर उस देवकी देवी को, अयं अज्झत्थिए चिंतिए = इस प्रकार का अध्यवसाय, चिन्ता, पत्थिए मणोगए संकप्पे = और अभिलाषा युक्त मानसिक संकल्प, समुप्पण्णे, एवं खलु = उत्पन्न हुआ कि अहो ! निश्चय ही, अहं सरिसए जाव = इस प्रकार मैंने समान आकृति वाले, नल-कुब्बर-समाणे सत्तपुत्ते पयाया = नल, कूबर के समान सात पुत्रों को जन्म दिया, नो