________________
{ 40
[अंतगडदसासूत्र
सूत्र7
मूल
तए णं अरहा अरिडणेमी देवइं देवीं एवं वयासी-से नूणं तव देवई ! इमे छ अणगारे पासित्ता अयमेयारूवे अज्झस्थिए जाव समुप्पज्जित्था, एवं खलु पोलासपुरे नयरे अइमुत्तेणंतंचेव जाव णिग्गच्छसि, णिग्गच्छिता जेणेव ममं अंतियं हव्वमागया से नूणं देवई देवी अयमढे समढे ? हंता! अत्थि। एवं खलु देवाणुप्पिए! तेणं कालेणं तेणं समएणं भद्दिलपुरे नयरे नागे नामं गाहावई परिवसइ, अड्डे० । तस्स णं नागस्स गाहावइस्स सुलसा नामं भारिया होत्था। सा सुलसा गाहावइणी बालत्तणे चेव निमित्तिएणं वागरिया-एस णं दारिया णिंदू भविस्सइ। तए णं सा सुलसा बालप्पभिई चेव हरिणेगमेसि देवभत्ता यावि होत्था। हरिणेगमेसिस्स पडिमं करेइ, करित्ता कल्लाकल्लिं ण्हाया जाव पायच्छित्ता उल्लपडसाडिया महरिहं पुप्फच्चणं करेइ, करित्ता जाणुपायवडिया पणामं करेइ, तओ पच्छा आहारेइ वा नीहारेइ वा। ततः खलु अर्हन् अरिष्टनेमी देवकी देवीम् एवम् अवदत्-तत् नूनं तव देवकि ! इमान् षडनगारान् दृष्ट्वा एतद्रूप: अध्यवसाय: यावत् समुत्पन्न: एवं खलु पोलासपुरे नगरे अतिमुक्तेन तत् चैव यावत् निर्गच्छसि, निर्गत्य यथैव मम अन्तिके शीघ्रमागता, तत् नूनं देवकि देवि ! अयम् अर्थ: समर्थः ? हन्त ! अस्ति । एवं खलु देवानुप्रिये ! तस्मिन् काले तस्मिन् समये भद्रिलपुरे नगरे नागो नामक: गाथापति: परिवसति, आढ्यः । तस्य खलु नागस्य गाथापते: सुलसा नाम भार्या आसीत् । सा सुलसा गाथापत्नी बालत्वे चैव नैमित्तिकेन व्याकृता-एषा खलु दारिका निंदुः भविष्यति । ततः खलु सा सुलसा बालप्रभृतिं चैव हरिणगमेषिणो देवस्य भक्ता अभवत् । हरिणगमेषिणः प्रतिमां करोति, कृत्वा कल्याकल्यं (प्रतिदिनं प्रातः) स्नाता यावत् प्रायश्चित्ता सार्द्रपटशाटिका महायँ पुष्पार्चनं करोति, कृत्वा जानुपादपतिता प्रणाम करोति, तत: पश्चात् आहारयति वा नीहारयति वा
संस्कृत छाया