________________
{ 38
[अंतगडदसासूत्र
सूत्र6 मूल- तए णं तीसे देवईए देवीए अयमेयारूवे अज्झत्थिए जाव समुप्पण्णे।
एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमारसमणेणं-बालत्तणे वागरिया-तुमं णं देवाणुप्पिए! अट्ठपुत्ते पयाइस्ससि, सरिसए जाव नलकुब्बरसमाणे, नो चेवणं भारहेवासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति। तं णं मिच्छा इमं णं पच्चक्खमेव दिस्सइ भारहे वासे अण्णाओ वि अम्मयाओ सरिसए जाव पुत्ते पयायाओ। तं गच्छामि णं अरहं अरिट्ठणेमिं वंदामि नमसामि वंदित्ता, नमंसित्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामि ति कट्ट एवं संपेहेइ संपेहित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी लहुकरणजाणप्पवरं
जाव उवट्ठवेंति जहा देवाणंदा जाव पज्जुवासइ । संस्कृत छाया- ततः खलुः तस्या: देवक्या: देव्या: अयमेतद्प: अध्यवसाय: यावत् समुत्पन्नः ।
एवं खलु अहं पोलासपुरे नगरे अतिमुक्तकुमारश्रमणेन बालत्वे व्याकृता-त्वं खलु देवानुप्रिये ! अष्ट पुत्रान् प्रजनिष्यसे, सदृशकान् यावत् नलकूवरसमानान्, न चैव खलु भारते वर्षे अन्या: अम्बा: तादृशकान् पुत्रान् प्रजनिष्यन्ते । तत् खलु मिथ्या इदम् खलु प्रत्यक्षमेव दृश्यते भारते वर्षे अन्या अपि अम्बा ईदृशान् यावत् पुत्रान् प्राजनिषत । तद् गच्छामि खलु अर्हन्तं अरिष्टनेमिं वन्दामि, नमस्यामि, वन्दित्वा, नमस्यित्वा इदं च खलु एतद्पं व्याकृतं प्रक्ष्यामि इति कृत्वा एवं संप्रेक्षते । संप्रेक्ष्य कौटुम्बिकपुरुषान् शब्दाययति, शब्दयित्वा एवमवादीत्
लघुकरणं यानप्रवरं यावत् उपस्थापयतु । यथा देवानन्दा यावत् पर्युपासते। अन्वयार्थ-तएणं तीसे देवईए देवीए = तदनन्तर उस देवकी देवी के मन में, अयमेयारूवे अज्झत्थिए = इस प्रकार का विचार, जाव समुप्पण्णे = यावत् उत्पन्न हुआ। एवं खलु अहं पोलासपुरे नयरे = पोलासपुर नगर में मुझे इस प्रकार, अइमुत्तेणं कुमारसमणेणं- = अतिमुक्त कुमार श्रमण ने, बालत्तणे वागरिया- = बचपन में कहा था-, तुमंणं देवाणुप्पिए! अट्ठपुत्ते = हे देवानुप्रिये ! तूं आठ पुत्रों को, पयाइस्ससि, सरिसए जाव = जन्म देगी (जो) समान आकृतिवाले यावत्, नलकुब्बरसमाणे = नलकूवर के समान (होंगे), नो चेवणं भारहेवासे अण्णाओ = निश्चय ही भारत में अन्य कोई, अम्मयाओ तारिसए पुत्ते = माता वैसे पुत्रों को नहीं, पयाइस्संति = जन्म देगी । तं णं मिच्छा इमं णं = वह (कथन)