________________
तृतीय वर्ग - आठवाँ अध्ययन ]
35}
सूत्र 5
मूल
तए णं ते अणगारा देवइं देवीं एवं वयासी-नो खलु देवाणुप्पिये! कण्हस्स वासुदेवस्स इमीसे बारवईए नयरीए जाव देवलोगभूयाए समणा णिग्गंथा उच्चणीय-जाव अडमाणा भत्तपाणं नो लब्भंति नो चेव णं ताई ताई कुलाइंदोच्चपि तच्चपि भत्तपाणाए अणुप्पविसंति। एवं खलु देवाणुप्पिए! अम्हे भद्दिलपुरे नयरे नागस्स गाहावइस्स पुत्ता सुलसाए भारियाए अत्तया छ भायरो सहोयरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिहणेमिस्स अंतिए धम्म सोच्चा निसम्म संसार भउव्विग्गा भीया जम्ममरणाओ, मुंडा जाव पव्वइया । तए णं अम्हे जं चेव दिवसं पव्वइया तं चेव दिवसं अरहं अरिठ्ठणेमिं वंदामो नमंसामो वंदित्ता, नमंसित्ता इमं एयारूवं अभिग्गहं अभिगिण्हामो इच्छामो णं भंते ! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं। देवाणुप्पिया! तए णं अम्हे अरहया अरिट्ठणेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुं छटेणं जाव विहरामो तं अम्हे अज्ज छ?क्खमणपारणगंसि-पढमाए पोरिसीए जाव अडमाणा तव गेहं अणुप्पविट्ठा। तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे। अम्हे णं अण्णे। देवईं देवीं एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। ततः खलु तौ अनगारौ देवकी देवी एवम् अवदताम् न खलु देवानुप्रिये ! कृष्णस्य वासुदेवस्य अस्यां द्वारावत्यां नगर्यां यावत् देवलोकभूतायां श्रमणा: निर्ग्रन्थाः उच्चनीच यावत् अटन्तः भक्तपानं न लभन्ते । नो चैव खलु तानि तानि कुलानि द्वितीयमपि तृतीयमपि भक्त-पानाय अनुप्रविशन्ति । एवं खलु देवानुप्रिये ! वयं भद्दिलपुरे नगरे नागस्य गाथापतेः पुत्रा: सुलसाया: भार्याया: आत्मजा: षट् भ्रातर: सहोदरा: सदृशका: यावत् नल-कूवरसमाना: अर्हतः अरिष्टनेमे: अन्तिके धर्म श्रुत्वा, निशम्य संसारभयोद्विग्ना: भीता: जन्म-मरणाभ्याम्, मुंडा: यावत् प्रव्रजिताः। ततः खलु वयं यस्मिन् एव दिवसे प्रव्रजिता: तस्मिन् एव दिवसे अर्हन्तं अरिष्टनेमिं
संस्कृत छाया