________________
{ 30
[अंतगडदसासूत्र अलका: नलकूवरसमानाः । ततः खलु ते षडनगारा: यस्मिन्नेव दिवसे मुंडा: भूत्वा अगारात् अनगारितां प्रव्रजिताः, तस्मिन्नेव दिवसे अर्हन्तं अरिष्टनेमि वंदन्ति नमस्यन्ति, वन्दित्वा नमस्यित्वा एवं अवदन्-इच्छामः खलु भदन्त ! युष्माभिः अभ्यनुज्ञाताः सन्त: यावज्जीवं षष्ठं षष्ठेन अनिक्षिप्तेन तप:कर्मणा आत्मानं भावयन्तः विहर्तुम् । यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुरुत ततः खुल ते षडनगारा: अर्हता अरिष्टनेमिना अभ्यनुज्ञाता: सन्त: यावज्जीवं षष्ठं षष्ठेन यावत् विहरन्ति । ततः खलु ते षड् अनगारा: अन्यदा कदाचित् षष्ठक्षपण-पारणायां प्रथमायां पौरुष्यां स्वाध्यायं कुर्वन्ति, यथा गौतमस्वामी, यावत इच्छामः खल भदन्त ! षष्ठक्षपणस्य पारणायां युष्माभिः अभ्यनुज्ञाता: सन्तः त्रिभिः संघाटकैः द्वारावत्यां नगर्यां यावत् अटितुम् । यथासुखं देवानुप्रिया! ततः खलु ते षडनगारा: अर्हता अरिष्टनेमिना अभ्यनुज्ञाता: सन्त: अर्हन्तं अरिष्टनेमि वंदन्ति, नमस्यन्ति, वन्दित्वा, नमस्यित्वा, अर्हतः अरिष्टनेमे: अन्तिकात् सहस्राम्रवनात् उद्यानात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य त्रिभिः संघाटकैः अत्वरितं यावत् अटन्ति तत्र खलु एक: संघाटक: द्वारावत्यां नगर्याम् उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यायै अटन् वसुदेवस्य राज्ञो देवक्या: देव्या: गृहे अनुप्रविष्टः । ततः खलु सा देवकी देवी तौ अणगारौ आगच्छन्तौ दृष्ट्वा हृष्टतुष्टचित्तानन्दिता प्रीतिमना परमसौमनस्यिता हर्षवशविसर्पणहृदया आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सप्ताष्ट पदानि अनुगच्छति । अनुगम्य त्रिः कृत्वा आदक्षिणप्रदक्षिणां करोति। कृत्वा, वन्दति नमस्यति वन्दित्वा नमस्यित्वा यत्र भक्तगृहं तत्रैव उपागच्छति, उपागत्य सिंहकेसराणां मोदकानां स्थालं भरति, भृत्वा तौ अनगारौ
प्रतिलाभयति प्रतिलाभ्य, वंदति, नमस्यति, वन्दित्वा नमस्यित्वा प्रतिविसर्जयति। अन्वयार्थ-जइणं भंते ! उक्खेवो अट्ठमस्स ! = हे पूज्य ! यह आठवें का उत्क्षेपक है, एवं खलु जम्बूं ! तेणं कालेणं तेणं समएणं = इस प्रकार हे जम्बू ! उस काल उस समय, बारवईए नयरीए जहा पढमे = पूर्वोक्त वर्णन वाली द्वारिका नगरी में, जाव अरहा अरिट्ठणेमी सामी समोमढे = यावत् अर्हन् अरिष्टनेमि स्वामी पधारे, तेणं कालेणं तेणं समएणं = उस काल उस समय में, अरहओ अरिट्ठणेमिस्स छ अंतेवासी = अर्हन्त अरिष्टनेमि के छ अन्तेवासी शिष्य, अणगारा भायरो सहोयरा होत्था = अणगार सहोदर भाई थे, सरिसया, सरिसत्तया, सरिसव्वया = वे समान आकार त्वचा रूपवय वाले थे, नीलुप्पलगवल-गुलिय अयसिकुसुमप्पगासा = नील कमल, सींग की गुली, अलसी के फूल के तुल्य,