________________
प्रथम वर्ग - प्रथम अध्ययन ]
3}
महावीरेणं आइगरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं अयमढे पण्णत्ते अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं समणेणं
जाव संपत्तेणं के अढे पण्णत्ते?।। 2 ।। संस्कृत छाया- तस्मिन् काले तस्मिन् समये आर्यसुधर्मा स्थविर: यावत् पंचभिः अणगार-शतैः
सार्द्ध संपरिवृत्त: पूर्वानुपूर्व्या: चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरमाण: यत्रैव चम्पा नगरी यत्रैव पूर्णभद्रः चैत्यः तत्रैव समवसतः । परिषद निर्गता यावत् परिषद प्रतिगता। तस्मिन् काले तस्मिन् समये आर्य-सुधर्मणः अन्तेवासी आर्यो जम्बू यावत् पर्युपासीन: एवं अवादीत्-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण आदिकरण यावत् (सिद्धगतिनामधेयं स्थानं) संप्राप्तेन सप्तमस्य अंगस्य उपासकदशानां अयम् अर्थ: प्रज्ञप्तः अष्टमस्य खलु भदन्त ! अंगस्य अन्तकृद्दशानां श्रमणेन यावत्
(सिद्धगति) संप्राप्तेन कः अर्थः प्रज्ञप्त: ?।।2।। अन्वायार्थ-तेणं कालेणं तेणं समएणं = उस काल उस समय, अज्जसुहम्मे थेरे जाव = आर्य सुधर्मा स्थविर यावत्, पंचहिं अणगार-सएहिं सद्धिं = पाँच सौ साधुओं के साथ, संपरिवुडे = घिरे हुए, पुव्वाणुपुव्विं चरमाणे = पूर्व परम्परानुसार विचरते हुए, गामाणुगामं दूइज्जमाणे = ग्रामानुग्राम चलते हुए, सुहंसुहेणं विहरमाणे = सुखपूर्वक विहार करते हुए, जेणेव चम्पा नयरी = जहाँ चम्पा नगरी थी, जेणेव पुण्णभद्दे चेइए = जहाँ पूर्णभद्र चैत्य था, तेणेव समोसरिए । = वहीं पधारे । परिसा णिग्गया = परिषद् आई, जाव परिसा पडिगया = यावत् परिषद् लौट गई।
तेणं कालेणं तेणं समएणं = उस काल उस समय, अज्ज सुहम्मस्स अंतेवासी = आर्य सुधर्मा स्वामी के अन्तेवासी शिष्य. अज्ज जंब जाव = आर्य जम्ब स्वामी यावत. पज्जवासमाणे = सेवा उपासना करते हुए, एवं वयासी- = इस प्रकार बोले-, जइ णं भंते ! = “हे पूज्य ! यदि, समणेणं भगवया महावीरेणं = श्रमण भगवान महावीर, आइगरेणं जाव = (धर्म) की आदि करने वाले यावत्, संपत्तेणं = (सिद्धगति नामक स्थान को) प्राप्त (प्रभु), सत्तमस्स अंगस्स उवासगदसाणं = ने सातवें अंग शास्त्र उपासकदशा का, अयमढे पण्णत्ते = यह भाव प्रतिपादित किया है (तो), अट्ठमस्स णं भंते ! अंगस्स = हे भगवन् ! आठवें अंग शास्त्र, अंतगडदसाणं समणेणं = अन्तगडदशा का (उन) श्रमण ने, जाव संपत्तेणं = यावत् सिद्धगति प्राप्त प्रभु ने, के अटे पण्णत्ते? = क्या भाव प्ररूपित किया है ?।।2।।