________________
अष्टम वर्ग- प्रथम अध्ययन ]
185} उवागच्छइ, उवागच्छित्ता अज्जचंदणं अज्जं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी-"इच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुण्णायाए समाणीए संलेहणा जाव विहरित्तए।" "अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह।" तओ काली अज्जा अज्जचंदणाए अज्जाए अब्भणुण्णाया समाणी संलेहणाझूसणा झूसिया जाव विहरइ। सा काली अज्जा अज्जचंदणाए अज्जाए अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सद्धिं भत्ताई अणसणाए छेदित्ता जस्सट्ठाए कीरइ णग्गभावे जाव
चरिमुस्सासणीसासेहिं सिद्धा।।7।। संस्कृत छाया- ततः खलु तस्याः काल्याः आर्यायाः अन्यदा कदाचित् पूर्व-रात्रापररात्रिकाले
अयमध्यास: संजात: यथा स्कन्दकस्य चिंता यावदस्ति उत्थानं कर्म, बलं वीर्यम् पुरुषकार: पराक्रमः श्रद्धाधृतिः संवेग: वा तावत् मे श्रेय: कल्ये यावत् ज्वलति आर्यचंदनाम् आर्याम् आपृच्छ्य आर्यचंदनया आर्यया अभ्यनुज्ञातायाः सत्याः संलेखना जोषणा-जुष्टाया भक्तपान-प्रत्याख्याताया: कालमनवकांक्षन्त्या: विहर्तुम् इति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य कल्यं यत्रैव आर्यचंदना आर्या तत्रैव उपागच्छति, उपागत्य आर्यचंदनाम् आर्याम् वन्दते नमस्यति, वंदित्वा नमस्यित्वा एवमवादीत्"इच्छामि खलु हे आर्या ! युष्माभि: अभ्यनुज्ञाता सती संलेखना यावत् विहर्तुम्।" “यथासुखं देवानुप्रिया ! मा प्रतिबंधं कुरु।” ततः काली आर्या आर्यचंदनया आर्यया अभ्यनुज्ञाता सती संलेखना जोषण-जुष्टा यावद् विहरति । सा काली आर्या आर्यचंदनायाः आर्याया: अन्तिके सामायिकादीनि एकादशांगानि अधीत्य बहुप्रतिपूर्णान् अष्टसंवत्सरान् (यावत्) श्रामण्य-पर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं जष्ट्वा षष्टि-भक्तानि अनशनेन छित्त्वा यस्यार्थाय क्रियते
नग्नभाव: (स्थविरकल्पित्वं) यावत् चरमैरुच्छ्वासनिश्वासैः सिद्धा।।7।। अन्वयार्थ-तए णं तीसे कालीए अज्जाए = फिर उसी काली आर्या को, अण्णया कयाई पुव्वरत्तावरत्तकाले = अन्य किसी दिन रात्रि के पिछले प्रहर में, अयमज्झत्थिए = यह विचार उत्पन्न हुआ, जहा खंदयस्स चिंता = स्कंदक के समान चिन्तन हुआ कि, जाव अत्थि उठाणे कम्मे बले वीरिए