________________
{ 182
[अंतगडदसासूत्र
सूत्र 5
मूल- तयाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेइ, करित्ता विगइवज्जं
पारेइ, पारित्ता छटुं करेइ, करित्ता विगइवज्जं पारेइ, पारिता एवं जहा पढमाए, नवरं सव्वपारणए विगइवज्जं पारेइ जाव आराहिया भवइ। तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेइ, करित्ता अलेवाडं पारेइ, सेसं तहेव । एवं चउत्था परिवाडी, नवरं सव्वपारणए आयंबिलं पारेइ, सेसं तं चेव । पढमम्मि सव्वकामपारणयं, बीइयाए विगइवज्जं। तइयम्मि अलेवाडं, आयंबिलओ चउत्थम्मि।। तए णं सा काली अज्जा रयणावली तवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहित्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागया, उवागच्छित्ता अज्जचंदणं, वंदइ नमसइ, वंदित्ता नमंसित्ता, बहूहिं चउत्थछट्ठठुमदसमदुवालसेहिं
तवोकम्मेहिं अप्पाणं भावेमाणी विहरइ ।।5 ।। संस्कृत छाया- तदनन्तरं च खलु द्वितीयस्यां परिपाट्याम् चतुर्थं करोति, कृत्वा विकृतिवर्जं पारयति,
पारयित्वा षष्ठं करोति, कृत्वा विकृतिवर्जं पारयति, पारयित्वा एवं यथा प्रथमायाम्, विशेष: सर्वपारणायां विकृतिवर्जं पारयति यावत् आराधिता भवति तदनंतरं च खलु तृतीयायां परिपाट्यां चतुर्थं करोति, कृत्वा अलेपकृतं पारयति, शेषं तथैव । एवम् चतुर्थी परिपाटी, विशेषत: सर्वपारणा दिने आचामाम्लं पारयति, शेषं तदेव प्रथमायां सर्वकामपारणकम्, द्वितीयायां विकृतिवर्जम् । तृतीयायाम् अलेपकृतम्,
आचामाम्लम् च चतुर्थ्याम् । ततः खलु सा काली आर्या रत्नावली तप:कर्म पंचभिः संवत्सरैः द्वाभ्यां मासाभ्याम् अष्टाविंशत्या च दिवसैः यथासूत्रं यावत्
आराध्य यत्रैव आर्यचंदना आर्या तत्रैव उपागता, उपागत्य आर्याचंदनां वन्दते नमस्यति वन्दित्वा नमस्यित्वा, बहुभि: चतुर्थषष्ठाष्टम-दशमद्वादशभिः तप:कर्मभिः
आत्मानं भावयन्ती विहरति ।।5।। अन्वयार्थ-तयाणंतरं च णं दोच्चाए परिवाडीए = तदनन्तर द्वितीय परिपाटी में, चउत्थं करेइ करित्ता = उपवास किया, करके, विगइवज्जं पारेइ, पारित्ता = विगयरहित पारणा किया, करके, छटुं