________________
अष्टम वर्ग- प्रथम अध्ययन ]
173}
अट्ठमो वग्गो-अष्टम वर्ग
पढममज्झयणं-प्रथम अध्ययन सूत्र 1 मूल- जइणं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं
सत्तमस्स वग्गस्स अयमढे पण्णत्ते। अट्ठमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठमस्स वग्गस्स दस अज्झयणा पण्णत्ता। तं जहाकाली, सुकाली, महाकाली, कण्हा, सुकण्हा, महाकण्हा। वीरकण्हा य बोद्धव्वा, रामकण्हा तहेव य । पिउसेणकण्हा नवमी, दसमी महासेणकण्हा य । जइ णं भंते ! अट्ठमस्स वग्गस्स दस अज्झयणा पण्णत्ता, पढमस्स
णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? संस्कृत छाया- यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन अष्टमस्य अंगस्य अंतकृद्दशानां
सप्तमस्य वर्गस्य अयमर्थ: प्रज्ञप्तः । अष्टमस्य खलु भदन्त ! वर्गस्य अंतकृद्दशानां श्रमणेन यावत् संप्राप्तेन कः अर्थः प्रज्ञप्तः ? एवं खलु जम्बू ! श्रमणेन यावत् संप्राप्तेन अष्टमस्य अंगस्य अन्तकृद्दशानाम् अष्टमस्य वर्गस्य दशअध्ययनानि प्रज्ञप्तानि । तानि यथा-काली, सुकाली, महाकाली, कृष्णा, सुकृष्णा, महाकृष्णा । वीरकृष्णा च बोद्धव्या, रामकृष्णा तथैव च ।। पितृसेनकृष्णा नवमी, दशमी महासेनकृष्णा च ।। यदि खलु भदन्त ! अष्टमस्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! अध्ययनस्य
श्रमणेन यावत् संप्राप्तेन कः अर्थः प्रज्ञप्तः ? अन्वयार्थ-जइ णं भंते ! समणेणं = श्री जंबू-“यदि हे भगवन् ! श्रमण, जाव संपत्तेणं = यावत् मोक्ष को प्राप्त प्रभु ने, अट्रमस्स अंगस्स अंतगडदसाणं = आठवें अंग अंतकद्दशा के, सत्तमस्स वग्गस्त अयम? = सातवें वर्ग का यह अर्थ, पण्णत्ते = फरमाया है। तो हे भगवन् !, अट्ठमस्स णं भंते ! वग्गस्स अंतगडदसाणं = अंतकृद्दशा के आठवें वर्ग का, समणेणं जाव संपत्तेणं = श्रमण यावत् मुक्ति प्राप्त, के अढे पण्णत्ते ? = प्रभु ने क्या अर्थ फरमाया है ?