________________
{ 158
[अंतगडदसासूत्र
सूत्र 2 मूल- इमं च णं अइमुत्ते कुमारे ण्हाए जाव विभूसिए बहूहिं दारएहिं य
दारियाहिं य, डिंभएहिं य डिभियाहिं य, कुमारएहिं य कुमारियाहिं य सद्धिं संपरिबुडे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए। तेहिं बहूहिं दारएहिं य दारियाहिं य डिभएहिं य डिंभियाहिं य कुमारएहिं य कुमारियाहिं य सद्धिं संपरिवुडे अभिरममाणे अभिरममाणे विहरइ । तए णं भगवं गोयमे पोलासपुरे नयरे उच्चणीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीइवयइ। तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए। भगवं गोयमं एवं
वयासी-के णं भंते ! तुब्भे, किं वा अडह? ।।2।। संस्कृत छाया- अस्मिन् च खलु (काले) अतिमुक्त: कुमारः स्नात: यावत् विभूषितः बहुभिः
दारकैश्च दारिकाभिश्च डिंभकैश्च डिंभिकाभिश्च कुमारैश्च कुमारिकाभिश्च सार्द्ध संपरिवृत्तः स्वकाद् गृहात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य यत्रैव इन्द्रस्थानं तत्रैव उपागतः । तत्र बहुभि: दारकैश्च दारिकाभिश्च डिंभकैश्च डिंभिकाभिश्च कुमारकैश्च कुमारिकाभिश्च सार्द्ध संपरिवृत: अभिरममाण: अभिरममाण: विहरति । तदा खलु भगवान् गौतमः पोलासपुरे नगरे उच्चनीच यावत् अटमानः इन्द्रस्थानस्य अदूरसामन्तेन व्यतिव्रजति । ततः खलु स: अतिमुक्त: कुमार: भगवन्तं गौतम अदूरसामन्तेन व्यतिव्रजन्तं पश्यति, दृष्ट्वा यत्रैव भगवान् गौतम: तत्रैव उपागतः ।
भगवन्तं गौतमं एवमवदत्-“के खलु हे भदन्त ! यूयम् ? किं वा अटथ ?" अन्वयार्थ-इमं च णं अइमुत्ते कुमारे = इधर अतिमुक्त कुमार, पहाए जाव विभूसिए = स्नान करके यावत् विभूषित होकर, बहूहिं दारएहिं य दारियाहिं = बहुत से लड़के लड़कियों, य, डिभएहिं य डिभियाहिं य, = बालक, बालिकाओं एवं, कुमारएहिं य कुमारियाहिं य = कुमार-कुमारिकाओं, सद्धिं संपरिवुडे सयाओ गिहाओ = के साथ घिरा हुआ अपने घर से, पडिणिक्खमइ, पडिणिक्खमित्ता = निकला निकलकर, जेणेव इंदट्ठाणे तेणेव = जहाँ इन्द्र का स्थान (क्रीड़ा स्थान) है वहाँ पर, उवागए =
आया । तेहिं बहूहिं = वहाँ आकर उन बहुत से, दारएहिं य दारियाहिं य = बच्चे-बच्चियों, डिंभएहिं य डिभियाहिं य = लड़के-लड़कियों एवं, कुमारएहिं य कुमारियाहिं य = कुमार-कुमारिकाओं के, सद्धिं