________________
{ 156
[अंतगडदसासूत्र
चउद्दसममज्झयणं-चौदहवाँ अध्ययन
मूल
एवं मेहे वि गाहावई, रायगिहे नयरे बहूहिं वासाइं परियाओ, विपुले
सिद्धे।।14॥ संस्कृत छाया- एवं मेघोऽपि गाथापतिः, राजगृहं नगरं, बहूनि वर्षाणि पर्याय:, विपुले सिद्धः ।।14।।
अन्वयार्थ-एवं मेहे विगाहावई, = इसी प्रकार मेघ गाथापति । रायगिहे नयरे बहूहिं वासाई = राजगृह वासी बहुत वर्ष, परियाओ, विपुले सिद्धे = चारित्र पालकर विपुलगिरि पर सिद्ध हुए।।14।।
भावार्थ-मेघ गाथापति को भी ऐसे ही समझें । ये राजगृह नगर के निवासी थे। बहुत वर्ष चारित्र-धर्म का पालन कर विपुलगिरि पर सिद्ध हुए।
।। इइ चउद्दसममज्झयणं-चौदहवाँ अध्ययन समाप्त ।।
पण्णरसममज्झयणं-पन्द्रहवाँ अध्ययन
सूत्र 1
मूल- उक्खेवओ पण्णरसमस्स अज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं
तेणं समएणं पोलासपुरे नयरे, सिरीवणे उज्जाणे। तत्थ णं पोलासपुरे नयरे विजए नामं राया होत्था। तस्स णं विजयस्स रण्णो सिरी नाम देवी होत्था, वण्णओ। तस्स णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तए अइमुत्ते नामं कुमारे होत्था। सुकुमाले। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव सिरीवणे विहरइ। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई,
जहा पण्णत्तीए जाव पोलासपुरे नयरे उच्चणीय जाव अडइ।।1।। संस्कृत छाया- उत्क्षेपकः पंचदशमस्य अध्ययनस्य । एवं खलु जम्बू ! तस्मिन् काले तस्मिन्
समये पोलासपुरं नगरम् श्रीवनम् उद्यानम् । तत्र खलु पोलासपुरे नगरे विजयो नाम