________________
{ 130
[अंतगडदसासूत्र पुरिसे घाएमाणे विहरइ।" तए णं से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-"एवं खलु देवाणुप्पिया! अज्जुणए मालागारे जाव घाएमाणे विहरइ । तं माणं तुब्भे केइ तणस्स वा, पुप्फफलाणं वा अट्ठाए सइरं णिग्गच्छउ मा णं तस्स सरीरस्स वावत्ती भविस्सइ । त्ति कटु दोच्चं पि तच्चं पि घोसणं घोसेह, घोसित्ता खिप्पामेव ममेयं पच्चप्पिणह।" तए णं
ते कोडुंबिय पुरिसा जाव पच्चप्पिणंति।।7।। संस्कृत छाया- तत: खलु राजगृहे नगरे शृंगाटक यावत् महापथेषु बहुजन: अन्योन्यस्य एवमाख्याति
“एवं खलु देवानुप्रियाः ! अर्जुन: मालाकार: मुद्गरपाणिना यक्षेण अन्वाविष्टः सन् राजगृहात् बहिः स्त्री सप्तमान् षट् पुरुषान् घातयन् विहरति ।” ततः खलु सः श्रेणिक: राजा अस्याः कथाया: लब्धार्थः सन् कौटुम्बिकपुरुषान् शब्दाययति, शब्दाययित्वा एवम् अवदत्- “एवं खलु देवानुप्रियाः! अर्जुनक: मालाकार: यावत घातयन विहरति । तस्मात मा खल युष्माकं (मध्ये) कोऽपि तुणस्य वा काष्ठस्य वा पानीयस्य वा पुष्पफलानां वा अर्थाय सकृदपि निर्गच्छतु । मा खलु तस्य शरीरस्य व्यापत्तिः भविष्यति । इति कृत्वा द्वितीयमपि तृतीयमपि घोषणाम् घोषयत, घोषयित्वा क्षिप्रमेव ममैतामाज्ञाम् प्रत्यर्पयत ।” ततः खलु ते
कौटुम्बिकपुरुषा: यावत् प्रत्यर्पयन्ति ।।7 ।। अन्वायार्थ-तए णं रायगिहे नयरे सिंघाडग = उस समय राजगृह नगर के शृंगाटक, जाव महापहेसु बहुजणो = आदि राजमार्गों पर बहुत से लोग, अण्णमण्णस्स एवमाइक्खइ = परस्पर इस प्रकार कहने लगे-, एवं खलु देवाणुप्पिया! अज्जुणए = हे देवानुप्रियो ! अर्जुन, मालागारे मोग्गरपाणिणा जक्खेणं = माली मुद्गरपाणि यक्ष से, अणाइटे समाणे रायगिहे = आविष्ट होकर राजगृह नगर के, बहिया इत्थिसत्तमे छ पुरिसे = बाहर छ: पुरुषों और सातवीं स्त्री को, घाएमाणे विहरइ = मारता हुआ विचरण कर रहा है। तए णं से सेणिए राया = इसके बाद राजा श्रेणिक को जब, इमीसे कहाए लद्धढे समाणे = यह बात मालूम हुई तब उन्होंने, कोडुंबियपुरिसे सद्दावेइ, = अपने सेवकों को बुलाया, सद्दावित्ता एवं वयासी- = और बुलाकर इस प्रकार कहा-, एवं खलु देवाणुप्पिया! = हे देवानुप्रियो !, अज्जुणए मालागारे जाव = अर्जुन माली यावत् (सात जनों को), घाएमाणे विहरइ = मारता हुआ घूम रहा है। तं माणं तुब्भे केइ तणस्स वा, = इसलिये तुम में से कोई भी घास के लिए, पुप्फफलाणं वा