________________
षष्ठ वर्ग - तृतीय अध्ययन ]
127}
भुंजमाणा विहरंति तए णं तस्स अज्जुणयस्स मालागारस्स अयमज्झत्थिए समुप्पण्णे-"एवं खलु अहं बालप्पभिई चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव वित्तिं कप्पेमाणे विहरामि। तं जई णं मोग्गरपाणि-जक्खे इह सण्णिहिए होंते से णं किं ममं एयारूवं आवत्तिं पावेज्जमाणं पासंते, तं नत्थि णं मोग्गरपाणिजक्खे
इह सण्णिहिए, सुव्वत्तं तं एस कट्ठे।" संस्कृत छाया- ततः खलु सोऽर्जुन: मालाकार: बंधुमत्या भार्यया सार्द्धं यत्रैव मुद्गरपाणेर्यक्षा
यतनं तत्रैव उपागच्छति, उपागत्य आलोकयन् प्रणामं करोति, कृत्वा महार्ह पुष्पोच्चयं करोति, कृत्वा जानुपादपतित: प्रणामं करोति । ततः खलु ते षड् गौष्ठिकाः पुरुषा: द्रुतद्रुतेन कपाटान्तरात् निर्गच्छन्ति, निर्गत्य अर्जुनं मालाकार गृहीत्वा अवकोटकबंधनं कुर्वन्ति कृत्वा बंधुमत्या मालाकारिण्या सार्द्धं विपुलान् भोगभोगान् भुंजमाना: विहरन्ति । ततः खलु तस्य अर्जुनस्य मालाकारस्य अयम् अध्यवसायः (विचारः) समुत्पन्न:-एवं खलु अहं बालप्रभृत्यैव मुद्गरपाणे: भगवत: कल्याकल्यिं यावत् वृत्तिं कल्पयन् विहरामि । तद् यदि खलु मुद्गरपाणियक्ष: इह सन्निहितः भवेत् सः खलु किं माम् एतद्रूपाम् आपत्तिं प्राप्नुवन्तं पश्येत् ? तत् नास्ति खलु मुद्गरपाणियक्ष: इह सन्निहितः, सुव्यक्तं तत् एतत्
काष्ठमेव । (न तु यक्षः) अन्वायार्थ-तए णं से अज्जुणए मालागारे = तदनन्तर वह अर्जुन मालाकार, बंधुमईए भारियाए सद्धिं = बन्धुमती भार्या के साथ, जेणेव मोग्गरपाणिस्स जक्खाययणे = जहाँ पर मुद्गरपाणियक्ष का यक्षायतन था, तेणेव उवागच्छइ, उवागच्छित्ता = वहाँ आया और आकर मुद्गरपाणि को, आलोए पणामं करेइ, करित्ता = देखता हुआ प्रणाम करता है, करके, महरिहं पुप्फच्चयणं करेइ = बहुमूल्य पुष्प चढ़ाये, करित्ता, जाणुपायपडिए = चढ़ाकर घुटनों के बल गिरकर, पणामं करेइ = प्रणाम किया । तए णं ते छ गोट्ठिल्ला पुरिसा = तब वे छ: ही गौष्ठिक पुरुष, दवदवस्स कवाडंतरेहिंतो = जल्दी जल्दी किंवाड के पीछे से, णिग्गच्छंति, णिग्गच्छित्ता = निकले और निकलकर, अज्जुणयं मालागारं गिण्हित्ता = अर्जुन मालाकार को पकड़कर, अवओडयबंधणं करेंति = औंधी मुश्की से बांध दिया । करित्ता, बंधुमईए मालागारीए सद्धिं = बांधकर बन्धुमती मालिनी के साथ, विउलाई भोगभोगाई = अनेक प्रकार के भोगों को, भुंजमाणा विहरंति = भोगते हुए विचरण करने लगे। तए णं तस्स अज्जुणयस्स = उस समय उस