________________
षष्ठ वर्ग - प्रथम अध्ययन |
117 }
वारत्तसुदर्शन- पुण्यभद्रः, सुमनोभद्रः सुप्रतिष्ठ: मेघः । अतिमुक्तश्चालक्ष्यो, अध्ययनानां तु षोडशकम्।।2।।
यदि खलु भदन्त ! षोडश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य अध्ययनस्य कः अर्थः प्रज्ञप्तः ? खलु जम्बू ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् । गुणशिलकं चैत्यम्, श्रेणिकः राजा । तत्र खलु मंकाई नाम गाथापति: परिवसति, आढ्यः यावत् अपरिभूतः । तस्मिन् काले तस्मिन् समये श्रमणः भगवान् महावीरः आदिकरः गुणशिलके यावत् विहरति, परिषद् निर्गता । तत: स: मंकाई गाथापतिः अस्याः कथायाः लब्धार्थ: यथा प्रज्ञप्त्यां गंगदत्तः तथैव ।
1
अयमपि ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा पुरुषसहस्रवाहिन्या शिविकया निष्क्रान्तः । यावत् अनगारो जात: । ईर्यासमितो यावत् गुप्तब्रह्मचारी । तत: स: मंकाई अनगारः श्रमणस्य भगवतः महावीरस्य तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते । शेषं यथा स्कंदकस्य । गुणरत्नं तपः कर्म षोडश वर्षाणि पर्याय:, तथैव विपुले सिद्धः ।
अन्वायार्थ-जइ णं भंते ! छट्ठमस्स उक्खेवओ = “यदि खलु हे भदन्त !” छठे का प्रारम्भ है । हे भगवन् ! पाँचवें वर्ग का भाव सुना अब छठे वर्ग में श्रमण भगवान महावीर ने क्या भाव प्रकट किये हैं? कृपा कर बतलाइये-सुधर्मा स्वामी - हे जम्बू !, नवरं सोलस अज्झयणा = विशेष, इस वर्ग में भगवान ने सोलह, पण्णत्ता, तं जहा - =अध्ययन कहे हैं, वे इस प्रकार हैं-, मंकाई किंकमे चेव, = 1. मंकाई 2. किंकम, मोग्गरपाणी य कासवे = 3. मुद्गरपाणि 4. काश्यप, खेमए धितिधरे चेव, = 5. क्षेमक 6. धृतिधर, केलासे हरिचंदणे ' = 7. कैलाश तथा 8. हरिचन्दन ।
=
वारत्तसुदंसण-पुण्णभद्दे = 9. वारत, 10. सुदर्शन, 11. पुण्यभद्र, सुमणभद्दे सुपइट्ठे मेहे 12. सुमनभद्र, 13. सुप्रतिष्ठ, 14. मेघ, अइमुत्ते य अलक्खे = 15. अतिमुक्त तथा 16. अलक्ष्य, अज्झयणाणं तु सोलसयं = ये सोलह अध्ययन हैं ।
जड़ णं भंते! सोलस अज्झयणा = यदि हे भगवन् ! सोलह अध्ययन, पण्णत्ता, पढमस्स अज्झयणस्स = कहे हैं तो पहले अध्ययन का, के अट्ठे पण्णत्ते ? = क्या अर्थ बतलाया है ? (श्री सुधर्मा)-, एवं खलु जम्बू ! तेणं कालेणं = हे जम्बू ! उस काल, तेणं समएणं रायगिहे नयरे = उस समय में राजगृह नगर, गुण-सिलए चेइए, सेणिए राया = गुणशील चैत्य एवं श्रेणिक राजा थे । तत्थ णं मंकाई नामं गाहावई = वहाँ पर मंकाई नामक गृहस्थ, परिवसइ, अड्डे जाव = रहता था जो कि ऋद्धि सम्पन्न तथा, अपरिभूए = किसी से तिरस्कार प्राप्त नहीं था ।