________________
{ 116
[अंतगडदसासूत्र
| छट्ठो वग्गो-षष्ठ वर्ग पढममज्झयणं-प्रथम अध्ययन
सूत्र 1
मूल
जइणं भंते ! छट्ठमस्स उक्खेवओ। नवरं सोलस अज्झयणा पण्णत्ता, तं जहामंकाई किंकमे चेव, मोग्गरपाणी य कासवे।
खेमए धितिधरे चेव, केलासे हरिचंदणे।1। वारत्तसुदंसण-पुण्णभद्दे, सुमणभद्दे सुपइढे मेहे। अइमुत्ते य अलक्खे, अज्झयणाणं तु सोलसयं ।2। जइ णं भंते! सोलस अज्झयणा पण्णत्ता, पढमस्स अज्झयणस्स के अढे पण्णत्ते? एवं खलु जम्बू! तेणं कालेणं तेणं समएणं रायगिहे नयरे। गुण-सिलए चेइए, सेणिए राया। तत्थणं मंकाई नामंगाहावई परिवसइ, अड्डे जाव अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे गुणसिलए जाव विहरइ, परिसा णिग्गया। तए णं से मंकाई गाहावई इमीसे कहाए लद्धढे जहा पण्णत्तीए गंगदत्ते तहेव। इमो विजेट्टपुत्तं कुटुंबे ठवित्ता पुरिससहस्सवाहिणीए सीयाए णिक्खंते। जाव अणगारे जाए ईरियासमिए जाव गुत्तबंभयारी तए णं से मंकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ । सेसं जहा खंदयस्स। गुणरयणं तवोकम्मं सोलसवासाइं परियाओ, तहेव विपुले सिद्धे।।1।। यदि खलु हे भदन्त ! षष्ठस्य उत्क्षेपकः । विशेषः (नवीनम्) षोडश अध्ययनानि प्रज्ञप्तानि, तानि यथामङ्काई (ति) किंकमश्चैव, मुद्गरपाणिश्च काश्यपः। क्षेमको धृतिधरश्चैव, कैलाशो हरिचन्दनः।।1।।
संस्कृत छाया