________________
पंचम वर्ग - प्रथम अध्ययन ]
95} सूत्र 3 मूल- तए णं कण्हस्स वासुदेवस्स अरहओ अरिट्ठणेमिस्स अंतिए एयमटुं
सोच्चा अयमेयारूवे अज्झत्थिए समुप्पण्णे-धण्णा णं ते जालिमयालि-उवयालि पुरिससेण-वारिसेण-पज्जुण्ण-संब-अणिरुद्धदढणेमि सच्चणेमिप्पभियओ कुमारा जे णं चिच्चा हिरण्णं जाव परिभाइत्ता अरहओ अरिडणेमिस्स अंतियं मुंडा जाव पव्वइया। अहण्णं अधण्णे अकयपुण्णे रज्जे य जाव अंतेउरेय माणुस्सएसु य कामभोगेसु मुच्छिए। नो संचाएमि अरहओ अरिट्ठणेमिस्स अंतिए जाव पव्वइत्तए। कण्हाए ! अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-से नूणं कण्हा! तव अयम् अज्झत्थिए समुप्पण्णे-"धण्णा णं ते जालि जाव
पव्वइत्तए। से नूणं कण्हा ! अयमढे समढे ?' 'हंता अत्थि' ।।3।। संस्कृत छाया- ततः खलु कृष्णस्य वासुदेवस्य अर्हत: अरिष्टनेमेः अन्तिके एतदर्थं श्रुत्वा
अयमेवंरूप: अध्यवसाय: समुत्पन्न:- धन्याः खलु ते जालिः, मयालि: उपयालिः, पुरुषसेनः, वारिसेन, प्रद्युम्नः, साम्बः, अनिरुद्धः, दृढनेमिः सत्यनेमिः प्रभृतयः कुमारा: ये खलु त्यक्त्वा हिरण्यं यावत् परिभाज्य अर्हतः अरिष्टनेमे: अन्तिके मुंडा: यावत् प्रव्रजिताः । अहं खलु अधन्य: अकृतपुण्य: राज्ये च यावत् अन्त:पुरे च मानुष्येषु च कामभोगेषु मूर्च्छितः (अस्मि) न संचरामि अर्हत: अरिष्टनेमेरन्तिके यावत् प्रव्रजितुम् । कृष्ण ! (इति संबोध्य) अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत् तत् नूनं कृष्ण ! तव अयम् अध्यवसाय: समुत्पन्न:-धन्याः खलु ते
जालि यावत् प्रव्रजितुम् । तत् नूनं कृष्ण ! अयमर्थः समर्थः ? हंत अस्ति ।। 3 ।। अन्वायार्थ-तए णं कण्हस्स वासुदेवस्स = तब कृष्ण वासुदेव को, अरहओ अरिट्ठणेमिस्स अंतिए = भगवान अरिष्टनेमि के पास से (द्वारिका के नाश रूप), एयमढे सोच्चा अयमेयारूवे = इस अर्थ को सुनकर इस प्रकार का मानसिक, अज्झत्थिए समुप्पण्णे- = अध्यवसाय उत्पन्न हुआ-, धण्णा णं ते जालि-मयालि-उवयालि = धन्य हैं वे जालि, मयालि, उवयालि, पुरिससेण-वारिसेण-पज्जुण्ण= पुरुषसेन, वारिसेन, प्रद्युम्न, संब-अणिरुद्ध-दढणेमि = साम्ब, अनिरुद्ध, दृढ़नेमि, सच्चणेमिप्पभियओ कुमारा = सत्यनेमी आदि कुमार, जे णं चिच्चा हिरण्णं = जिन्होंने स्वर्णादि सम्पत्ति को त्यागकर, जाव परिभाइत्ता = यावत् देयभाग देकर, अरहओ अरिट्रणेमिस्स अंतियं = भगवान अरिष्टनेमि के पास, मुंडा