________________
पंचम वर्ग- प्रथम अध्ययन ]
93} बारवईए नयरीए दुवालसजोयण आयामाए नवजोयण वित्थिण्णाए जाव पच्चक्खं देवलोगभूयाए सुरग्गिदीवायणमूलाए विणासे
भविस्सइ। संस्कृत छाया- एवं खलु जम्बू! तस्मिन् काले तस्मिन् समये द्वारावती नामा नगरी आसीत्, यथा
प्रथमे, यावत् कृष्ण: वासुदेव: आधिपत्यं यावत् विहरति । तस्य खलु कृष्णस्य वासुदेवस्य पद्मावती नाम देवी आसीत्, वा । तस्मिन् काले तस्मिन् समये । अर्हन् अरिष्टनेमिः समवसृतः यावत् विहरति । कृष्णः निर्गत: यावत् पर्युपासते । ततः खलु सा पद्मावती देवी अस्याः कथायाः लब्धार्था सती हृष्टतुष्टहृदया यथा देवकी यावत् पर्युपासते। ततः खलु अर्हन् अरिष्टनेमिः कृष्णस्य वासुदेवस्य पद्मावत्याः देव्या: यावत् धर्मकथा (कथिता) परिषद् प्रतिगता। ततः खलु कृष्ण: वासुदेवः अर्हन्तम् अरिष्टनेमि वंदते नमस्यति वन्दित्वा नमस्यित्वा एवमवदत्-अस्याः खलु भदन्त! द्वारावत्या: नगर्या: द्वादश-योजनायामाया: नवयोजन-विस्तीर्णाया: यावत् प्रत्यक्षं देवलोक-भूताया: किंमूलो विनाशो भविष्यति ? हे कृष्ण! अर्हन् अरिष्टनेमिः कृष्णं वासुदेवमेवमवदत्-एवं खलु कृष्ण ! अस्याः द्वारावत्याः नगर्याः द्वादशयोजनायामाया: नवयोजनविस्तृतायाः यावत् प्रत्यक्षं देवलोकभूताया:
सुराग्निद्वैपायनमूलक: विनाश: भविष्यति। अन्वायार्थ-एवं खलु जंबू! = इस प्रकार हे जम्बू!, तेणं कालेणं तेणं समएणं = उस काल उस समय में, बारवई नामं नयरी होत्था = द्वारिका नाम की नगरी थी, जहा पढमे = जैसे पहले अध्याय में कहा है, जाव कण्हे वासुदेवे = यावत् वहाँ कृष्ण वासुदेव, आहेवच्चं जाव विहरइ = राज्य कर रहे थे। तस्स णं कण्हस्स वासुदेवस्स = उस कृष्ण वासुदेव की, पउमावई नामं देवी होत्था = पद्मावती नाम की रानी थी, वण्णओ। = जो वर्णन करने योग्य थी। तेणं कालेणं तेणं समएणं = उस काल उस समय में, अरहा अरिट्ठणेमी समोसढे = अर्हन् अरिष्टनेमि द्वारिका नगरी में पधारते यावत् (संयम तप से आत्मा को भावित करते हुए), जाव विहरइ = विचरने लगे।
कण्हे णिग्गए जाव पज्जुवासइ = श्री कृष्ण वंदन को निकले यावत् वे श्री नेमिनाथ भगवान की सेवा करने लगे। तए णं सा पउमावई देवी = उस समय पद्मावती देवी ने, इमीसे कहाए लद्धट्ठा समाणी = भगवान के पधारने की बात सुनी और, हट्रहिअआ जहा देवई जाव पज्जवासइ = मन में बहत