________________
{ 80
संस्कृत छाया
[ अंतगडदसासूत्र ततः कृष्णः वासुदेवः अर्हन्तम् अरिष्टनेमिं वन्दते, नमस्यति, वंदित्वा, नमस्यित्वा, यत्रैव आभिषेक्यं हस्तिरत्नं तत्रैव उपागच्छति, उपागत्य हस्तिनं दूरोहति दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहम् तत्रैव प्राधारयद् गमनाय । ततः तस्य सोमिलस्य ब्राह्मणस्य कल्ये यावत् ज्वलति अयमेतद्रूपः अध्यवसायः यावत् समुत्पन्नः । एवं खलु कृष्णः वासुदेव: अर्हन्तम् अरिष्टनेमिं पादवंदनाय निर्गतः तत् ज्ञातमेतद् अर्हता, विज्ञातमेतत् अर्हता, श्रुतमेतद् अर्हता शिष्टमेतद् अर्हता भविष्यति कृष्णाय वासुदेवाय । तद् न ज्ञायते खलु कृष्णः वासुदेव: मां केनापि कुमारेण मारयिष्यति इति कृत्वा भीतः स्वकात् गृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य कृष्णस्य वासुदेवस्य द्वारावत्यां नगर्याम् अनुप्रविशन्तं पुरतः सपक्षं सप्रतिदिशम् शीघ्रमागतः ।
=
=
अन्वयार्थ - तए णं से कण्हे वासुदेवे अरहं= तदनन्तर कृष्ण वासुदेव भगवान, अरिट्ठणेमिं वंद, नमंसइ, अरिष्टनेमिनाथ को वन्दना - नमस्कार करता है,, वंदित्ता, नमंसित्ता, = वन्दना - नमस्कार करके, जेणेव = जहाँ पर, आभिसेयं हत्थिरयणं = अभिषेक योग्य हस्तिरत्न था, तेणेव उवागच्छइ, = वहाँ पर ही आता है, उवागच्छित्ता हत्थिं दुरुहइ = आकर हाथी पर आरूढ होता है, दुरुहित्ता जेणेव बारवई नयरी, = आरूढ होकर जहाँ द्वारिका नगरी है, जेणेव सए गिहे तेणेव = तथा जहाँ खुद का घर है वहाँ, पहारेत्थ गमणाए जाने का निश्चय किया अर्थात् चल दिये । तए णं तस्स सोमिलस्स माहणस्स = उधर उस सोमिल ब्राह्मण, कल्लं जाव जलंते = को (दूसरे दिन ) सुबह होते ही, अयमेयारूवे अज्झत्थिए = इस प्रकार का मानसिक संकल्प, जाव समुप्पण्णे = उत्पन्न हुआ । एवं खलु क वासुदेवे = निश्चय ही कृष्ण वासुदेव, अरहं अरिट्टणेमिं, = अर्हन्त अरिष्टनेमि की, पायवंदए णिग्गए: पादवन्दना के लिए गये होंगे, तं नायमेयं अरहया = तब सर्वज्ञ होने से यह सब भगवान ने अवश्य जान लिया होगा, विण्णायमेयं अरहया = विशेष रूप से सब जान लिया होगा । सुयमेयं अरहया सिट्ठमेयं अरहया भविस्सइ = भगवान ने यह सब सुन लिया है, कण्हस्स वासुदेवस्स = और अवश्य ही कृष्णवासुदेव को कह दिया होगा । तं न णज्जइ णं कण्हे वासुदेवे = तो न मालूम कृष्ण वासुदेव, ममं केण वि कुमारेणं मारिस्सइ = मुझे किस कुमौत से मारेंगे!, त्ति कट्टु भीए सयाओ गिहाओ = इस विचार से डरा हुआ अपने घर से, पडिणिक्खमइ निकलता है, पडिणिक्खमित्ता कण्हस्स वासुदेवस्स = निकलकर कृष्ण वासुदेव, बारवइं नयरीं = के द्वारिका नगरी में, अणुप्पविसमाणस्स पुरओ = प्रवेश करते हुए के सामने, सपक्खिं सपडिदिसं = बराबर दिशा और पक्ष में, हव्वमागए = शीघ्र आ गया ।
=
=