________________
{ 78
[अंतगडदसासूत्र संस्कृत छाया- कथं भदन्त ! तेन पुरुषेण गजसुकुमालस्य साहाय्यं दत्तम् ? ततः खलु अर्हन्
अरिष्टनेमिः कृष्णं वासुदेवम् एवम् अवदत्-अथ नूनं कृष्ण ! त्वं मम पादवंदनाय शीघ्रमागच्छन् द्वारावत्यां नगर्याम् एकं पुरुषं पश्यसि, यथा खलु कृष्ण त्वया तस्मै पुरुषाय साहाय्यं दत्तम् । एवमेव कृष्ण ! तेन पुरुषेण गजसुकुमालस्य अनगारस्य अनेक भवशतसहस्रसंचितं कर्म उदीरयता बहुकर्मनिर्जरार्थं साहाय्यं दत्तम् । यावत् अनुप्रवेशितः ततः सः कृष्णः वासुदेव: अर्हन्तम् अरिष्टनेमि एवम् अवदत् सः भदन्त ! पुरुष: मया कथं ज्ञातव्य: ? तत: अर्हन् अरिष्टनेमिः कृष्णं वासुदेवं एवमवदत्- “यः खलु कृष्ण ! त्वां द्वारावत्यां नगर्याम् अनुप्रविशन्तम् दृष्ट्वा
स्थितः एव स्थितिभेदेन कालं करिष्यति ततो नु त्वं ज्ञास्यसि एष सः पुरुषः।" अन्वयार्थ-कहण्णं भंते ! तेणं पुरिसेणं = कैसे हे पूज्य ! उस पुरुष ने, गयसुकुमालस्स साहिज्जे = गजसुकुमाल को सहायता, दिण्णे ? तए णं अरहा अरिट्ठणेमी = दी ? तब भगवान अरिष्टनेमी, कण्हं वासुदेवं एवम् वयासी- = ने कृष्ण वासुदेव को इस प्रकार कहा-, से नूणं कण्हा! तुमं ममं पायवंदए = हे कृष्ण ! मेरे चरण-वन्दन को, हव्वमागच्छमाणे = शीघ्र आते हुए तुमने, बारवईए नयरीए एगं पुरिसं पाससि जाव= द्वारिका नगरी में एक वृद्ध पुरुष को देखा यावत्, अणुप्पवेसिए = ईंट की ढेरी उसके घर में रख दी। जहा णं कण्हा तुमं तस्स पुरिसस्स = हे कृष्ण ! जैसे तुमने उस पुरुष, साहिज्जे दिण्णे = के लिये सहायता दी, एवमेव कण्हा ! तेणं पुरिसेणं = इसी प्रकार हे कृष्ण ! उस पुरुष ने, गयसुकुमालस्स अणगारस्स = गजसुकुमाल मुनि को, अणेगभवसयसहस्स-संचियं = अनेक सैंकड़ों-हजारों जन्मों के संचित, कम्मं उदीरेमाणेणं = कर्मों की उदीरणा करते हुए, बहुकम्मणिज्जरटुं साहिज्जे दिण्णे = बहुत कर्म की निर्जरा के लिये सहयोग प्रदान किया है । तए णं से कण्हे वासुदेवे = फिर कृष्ण वासुदेव ने भगवान, अरहं अरिट्ठणेमिं एवं वयासी- = अरिष्टनेमी को इस प्रकार कहा-, से णं भंते! पुरिसे मए कहं जाणियव्वे ? = हे भगवन् ! मैं उस पुरुष को कैसे जान सकूँगा ? तए णं अरहा अरिट्ठणेमी = तब भगवान अरिष्टनेमी ने, कण्हं वासुदेवं एवं वयासी- = कृष्ण वासुदेव को इस प्रकार कहा-, “जे णं कण्हा ! तुमं बारवईए = हे कृष्ण ! जो तुम को द्वारिका, नयरीए अणुप्पविसमाणं = नगरी में प्रवेश करते हुए, पासित्ता ठियए चेव = देखकर खड़ा-खड़ा ही, ठिइभेएणं कालं करिस्सइ = स्थितिपूर्ण हो जाने से मृत्यु प्राप्त करेगा, एणं तुमं जाणिज्जासि = तब तुम जानोगे कि, एस णं से पुरिसे = यह ही वह पुरुष है।
___ भावार्थ-यह सुनकर कृष्ण वासुदेव ने पुन: प्रश्न किया- “हे पूज्य ! उस पुरुष ने गजसुकुमाल मुनि को सहायता दी, यह कैसे ?"