________________
तृतीय वर्ग - आठवाँ अध्ययन ]
75}
तब अर्हत् अरिष्टनेमि कृष्ण वासुदेव को इस प्रकार बोले- “हे कृष्ण ! गजसुकुमाल मुनि ने जिस प्रयोजन के लिये संयम स्वीकार किया था, वह प्रयोजन, वह आत्मार्थ उन्होंने सिद्ध कर लिया है ।"
यह सुनकर चकित होते हुए कृष्ण वासुदेव ने अर्हन्त प्रभु से प्रश्न किया- “भगवन् ! गजसुकुमाल मुनि ने अपना प्रयोजन, अपना आत्म - कार्य सिद्ध कर लिया, यह कैसे ?"
सूत्र 26
मूल
संस्कृत छाया
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी एवं खलु कण्हा ! गजसुकुमालेणं अणगारेणं मम कल्लं पुव्वावरण्हकाल - समयंसि वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी - 'इच्छामि णं जाव उवसंपज्जित्ताणं विहरइ ।' तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासइ, पासित्ता आसुरते जाव सिद्धे । तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे । तए णं से कहे वासुदेवे अरहं अरिट्ठणेमिं एवं वयासी के स णं भंते ! से पुरिसे अप्पत्थिय पत्थिए जाव परिवज्जिए, जेणं ममं सहोदरं कणीयसं भारंगसुकुमालं अणगारं अकाले चेव जीवियाओ ववरोविए ? तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी - मा णं कण्हा ! तुमं तस्स पुरिसस्स पओसमावज्जाहि, एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे ।
ततः खलु अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवम् अवादीत्-एवं खलु कृष्ण ! गजसुकुमालेन अनगारेन माम् कल्यं पूर्वापराह्नकालसमये वंदते नमस्यति, वन्दित्वा नमस्यित्वा एवम् अवादीत् इच्छामि खलु यावत् उपसंपद्य-विहरति । ततः खलु तं ! गजसुकुमालं अनगारं एक: पुरुष: पश्यति, दृष्ट्वा आशुरक्तः यावत् सिद्धः । तदेवं खलु कृष्ण ! गजसुकुमालेन अनगारेण साधितः आत्मनः अर्थः। ततः खलु सः कृष्णः अर्हन्तमरिष्टनेमिं एवम् अवदत्- (कीदृश:) कः स नु भदन्त ! सः पुरुषः अप्रार्थित प्रार्थकः यावत् परिवर्जितः, यः खलु मम सहोदरं कनीयांसं भ्रातरं गजसुकुमालम् अनगारं अकाले चैव जीवितात् व्यपरोपित: ?
ततः अर्हन् अरिष्टनेमिः कृष्णं वासुदेवं एवमवादीत् मा खलु कृष्ण ! त्वं तस्य