SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 5. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमः ।।२.३०।। પાતંજલ યોગસૂત્ર अर्थ : डिंसा, सत्य, अस्तेय, प्राय अने अपरियड से यमो छ. 6. शौचसन्तोषतपः स्वाध्यायेश्वर प्रणिधानानि नियमाः ।।२.३२।। અર્થ : પવિત્રતા, સંતોષ, તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાન એ પાંચ नियमो छ. 7. ઉપાધ્યાય યશોવિજયજીએ લખેલ પાતંજલ યોગદર્શનની ટીકામાં સૂત્ર १.१७ भने १.१८ मा छ : तत्र पृथक्त्व वितर्क सविचारैकत्व वितर्का विचारव्य शुक्लध्यान । भेदद्वये संप्रज्ञातः समाधिर्वृत्यर्थानां सम्यग्ज्ञानात् ।। 8. समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरुपेण, वृत्यर्थज्ञानतस्तथा ।।४१९।। योगबिंदु 9. असंप्रज्ञात एषोऽपि, समाधिर्गीयते परैः ।।। निरुध्दाशेषवृत्यादि, तत्स्वरुपानुवेधतः ।।४२१।। योगबिंदु ૨૯૬ અમૃત યોગનું, પ્રાપ્તિ મોક્ષનીS
SR No.034344
Book TitleAmrut Yognu Prapti Mokshni
Original Sutra AuthorN/A
AuthorRashmi Bheda
PublisherMumbai Jain Yuvak Sangh
Publication Year2012
Total Pages347
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy