________________
5. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमः ।।२.३०।।
પાતંજલ યોગસૂત્ર अर्थ : डिंसा, सत्य, अस्तेय, प्राय अने अपरियड से यमो छ. 6. शौचसन्तोषतपः स्वाध्यायेश्वर प्रणिधानानि नियमाः ।।२.३२।।
અર્થ : પવિત્રતા, સંતોષ, તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાન એ પાંચ
नियमो छ. 7. ઉપાધ્યાય યશોવિજયજીએ લખેલ પાતંજલ યોગદર્શનની ટીકામાં સૂત્ર
१.१७ भने १.१८ मा छ : तत्र पृथक्त्व वितर्क सविचारैकत्व वितर्का विचारव्य शुक्लध्यान ।
भेदद्वये संप्रज्ञातः समाधिर्वृत्यर्थानां सम्यग्ज्ञानात् ।। 8. समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते ।
सम्यक्प्रकर्षरुपेण, वृत्यर्थज्ञानतस्तथा ।।४१९।। योगबिंदु 9. असंप्रज्ञात एषोऽपि, समाधिर्गीयते परैः ।।।
निरुध्दाशेषवृत्यादि, तत्स्वरुपानुवेधतः ।।४२१।। योगबिंदु
૨૯૬
અમૃત યોગનું, પ્રાપ્તિ મોક્ષનીS