________________
८५
१३ ग्रन्थः] आख्यातशक्तिवादः । नावनाशाब्दबुद्धौ धात्वजन्योपस्थितेर्हेतुल्वस्य पचतीत्यादौ क्लृप्तत्वात्तत्संकोचायादृशकल्पनयोरनौचित्यमित्याशयः । अनुभवसत्वे नानौचित्यमित्यत्राह--भावनाया इति । नन्विदमयुक्तमाये परंपरया स्वापप्रयोजिकायाः कृते: संभवादुनयत्राश्रयत्वस्य साम्राज्याद्भावनाया व्यापारमात्रोपलक्षकत्वस्य स्वयमेव वाच्यवादन्यथा चैत्रः स्वपिति, गगनं तिष्ठतीत्यादावपि संख्यान्वयानापत्तेस्तथा च. वैत्रनिष्ठकृतिजन्यः स्वाप इत्यर्थः । तत्र निष्ठत्वं तृतीयायाः कृतिराख्यातस्याओं जन्यत्वं संबन्धोऽस्तु वा चैत्राश्रितः स्वापो गगनाश्रिता स्थितिरित्येवार्थः । चैत्राद्यन्वितस्याख्यातार्थस्य आश्रयत्वनिरूपकतया स्वापाद्यन्वयादिति चेत् । न। वाधितत्वादित्यस्यानुभवबाधितत्वादित्यर्थात् । चैत्रः स्वपितीत्यादौ हि धात्वस्य नामार्थे साक्षादनन्वयादन्वयानुपपत्त्याश्रयत्वादी लक्षणा स्वीकृता । नत्विह त्स्वीकारे बीजमत एव सुप्यत इत्युक्त्वा गगनेन स्थीयत इत्युक्तम् । अत्र मुख्यार्थस्यासंभवाल्लक्षणायामन्वयानुपपत्तेस्तात्पर्यस्य चावश्यापेक्षितत्वाच्चैत्राश्रितः बाप इत्यादावाश्रित्त्वं तु तृतीयार्थः । रथेन गतमित्यादौ तत्र तदर्थत्वस्य क्लृप्तवात् । नन्वेवमनुभवविरोध इत्यत्राह---अत एवेति । संख्यानन्वयादेवेत्यर्थः । अनुभवस्त्वसिद्धोऽन्यथासिद्धत्वाद्यनुभवार्थ द्विवचनाद्यापत्तेरिति भावः । औत्सर्गिकमिति साधुत्यार्थ प्रथमपठितमेकवचनमेव कल्प्यत इत्यर्थः ।
नन्वेवं भावतिङामानर्थक्यं त्यादत्राह-एवं चेति । भावस्थले भावनासंख्ययोरनन्वये चेत्यर्थः । यथायथमिति । लडादेवर्तमानत्वादेरिष्टसाधनत्वादीयर्थः । ननु पचति पचेतेत्यादौ भावनायामेव वर्तमानत्वाद्यन्वयात्तस्या अभावे अत्र वर्तमानाद्यन्वयः कुत्रेत्यत्राह- तच्चेति । तथैवेति । इदमुपलक्षणं जानाति शवं जानीयात् तिष्ठति काश्यां तिष्ठेदित्यादौ धात्वर्थवत्तदन्वयध्रौव्यात्पचतीत्यारावपि तथैव । न चारम्भमात्रकाले तव यत्नसत्त्वे पाकाभावात्पचतीति न स्याद्यननिवृत्तौ पाकानुवृत्तौ तवापि तदनापत्तेः । स्यूलकालेन समाधानं तुल्यमिति बोध्यम् । अत्र वर्तमानत्वं विद्यमानकालवृत्तित्वम् । अतीतत्वं विद्यमानध्वंसपतियोगिकालवृत्तित्वम् । भविष्यत्वं विद्यमानकालवृत्तिप्रागभावप्रतियोगिकालवृत्तित्वम् । विद्यमानत्वं च तत्तत्प्रयोगाधारत्वम् । प्रयोगो नाम तत्तदर्थोपस्थत्यनुकूलो व्यापारो लिप्युच्चारणसाधारणः । तत्त्वं च तदादेर्बुद्धिस्थत्ववलडादेः शक्यताच्छेदकतत्तत्कालानुगमकम् । तथा च लडादिकं प्रयोगाधारकालवृत्तित्वादौ शक्तमित्याकारः शक्तिग्रहः । अस्तु वा तत्तत्कालवृत्तरेव शक्तिः । उभयत्रापि शाब्दबोधो विशिष्यवेत्यतीतपाककृत्यादिमति न पचतीत्यादर्नानुपपत्तिः । पचतीत्यादितः कालत्वेनैव विद्यमानकालो भासत इति कालवृत्तित्वत्वेनैव शक्तिः।