SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९६ वादार्थसंग्रहः [४ भागः तीत्यादाविव वाक्यार्थः । अस्तु च फल-कर्मणोरपि संबन्धस्तथा फलं तु कस्यार्थः । न च तदपि तथा, प्रकारीभूय भासमानत्वात्। फलावच्छिन्नक्रियाया धात्वर्थत्वेऽपि क्रियाजन्यफलालाभात् विशेषणविशेष्यभावविपर्ययस्यावश्यकत्वात् । तन्दुलोऽपि विशेष्यतया विशेषणं स्यात्तथापि प्रकृत्यर्थप्रकारकान्वयबोधकत्वं प्रत्ययानां भावनाप्रकारकतन्दुलविशेष्यक-शाब्दबोधत्वमेव च तादृशाकांक्षाज्ञानकार्यतावच्छेदकमिति तन्दुलादिप्रकारकबोधे इति भावः। केचित्तु आधेयत्वं तृतीयार्थ इति पक्ष एव साधुः । चैत्रेण पच्यत इत्यादौ चैत्रभावनयोः सम्बन्धो न वाक्यार्थः। प्रत्ययार्थविशेष्यतानिरूपितप्रकारतासम्बन्धेन प्रत्ययजन्यबोधे प्रकृतिभिन्ननामान्यपदजन्योपस्थितेहेतुत्वात् । अन्यथा चैत्रेण पच्यते मैत्रो जानातीति प्रयोगे मैत्रस्यापि पाकभावनायामन्वयः स्यादिति प्रकृतिभिन्नत्यादि विशिष्टाभावात् । कृतौ वर्तमानत्वान्वयेऽपि न अतिरित्याहुः। सम्बन्धस्तृतीयाप्रकृत्यर्थभावनयोः सम्बन्धः, वाक्यार्थः संसर्गमर्यादया लभ्यः। तथा संसर्गमर्यादालभ्यः आकांक्षाज्ञानभास्य इत्यर्थः । तदपि फलमपि । तथा वाक्यार्थः । तथाचानुभवविरोधेन न फलस्य संसर्गमर्यादया भानमिति भावः। ननु धातोः फलावच्छिन्न कियापाचकत्वात् तत एव फललाभ इण्याक्याह-फलावच्छिन्नेति । फलमेव क्रियायां प्रकारः, न तु क्रियापि फले येन कियाजन्यत्वं फले लभ्येत। विशेषणविशेष्येति । यथा घटपदाद्घटत्वं नीलपदानीलगुणः प्रकारीभूय धर्मिभाने भासते तथा फलमपीत्यर्थः । न च फलनिष्ठजन्यतानिरूपकत्वरूपजनकत्वभाने जन्यत्वमपि भानमिति वाच्यम्, जन्यत्वमेव जनकतानिरूपकत्वमित्यस्यापि वक्तुं शक्यत्वात् । तस्माजन्यताजनकताभिन्ने एव । अनन्यथासिहव्यापकत्वरूपजनकत्वभाने तु जन्यस्वभान न सम्भवत्येव । जन्यत्वभाने जनकत्वभानं तु स्यात् तादृशव्यापकसामानाधिकरण्यगर्भत्वाजन्यताया इत्यन्ये । एतेन समानसंवित्सविधत्वन्यायो जन्यजनकतयोनिरस्तः । अनन्यथासिद्धतदभाववदत्तित्वरूपं जन्यत्वम् । तथा च तदभानेऽपि जनकस्वभानमित्येके । वस्तुतो जनकत्वस्य जन्यतानिरूपकत्वरूपत्वं तदाने १ फलाभावादिति पाठः। २ विशेष्यविशेषणोतीत्यन्यत्र पाठः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy