________________
श्रीमद्वाल्मीकिरामायणम् Valmiki Ramayana with 3 well-known
commentaries Bal Kanda ४ बालकाण्डम्-सर्वतन्त्रस्वतन्त्रप्रतिभेन शब्देन्दुशेखरादिना
नानिबन्धप्रणेत्रा श्रीमन्नागेशभट्टेन स्वशिष्यस्य सतो जीविकाप्रदातुः शृङ्गवेरपुराधीशस्य वीरमणे: श्रीरामराजस्य नाम्ना प्रणीतया रामायणतिलकाख्यया टीकया, पण्डितश्रीवंशीधरशिवसहायाभ्यां प्रणीतया रामायणशिरोमण्याख्यया टीकया, . श्रीगोविन्दराजप्रणीतया भूषणाख्यया टीकया च सह मुद्रयितुमारब्धमस्माभिः श्रीमद्वाल्मीकिरामायणम् । तच्च षद्धिः खण्डै: समापयिष्यामः । तत्रेदं प्रथम खण्डम् । मूल्यम् रू. ... ३-०- .
Ayodhya Kanda अयोध्याकाण्डम् । द्वितीयखण्डम्-उर्ध्वनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. ... ... ... ... ५-०-० Stotra-muktahar containing 256 Stotras
मुक्ताहार:-अस्मिन् २५६ स्तोत्राणि संगृहीतानि । यद्यपि सन्ति भूरीणि स्तोत्रपुस्तकानि मुद्रितानि भूरिभिस्तथापि न तेष्वियतां स्तोत्ररत्नानां संग्रहः । अस्माभिः पूर्वममुद्रितानां स्तोत्राणां पुस्तकानि काश्यादिक्षेत्रेभ्यो भूयसा प्रयासेन द्रविणव्ययेन च समासाद्य तेभ्यश्च प्रसादगुणयुक्तानि स्तोत्राणि संकलय्य संशोध्य च तानि भाविकजनानां कृतेऽत्र समावेशितानि तदाशास्महे श्रद्धावन्तो जनाः सफलयिष्यन्ति प्रयत्नमस्माकममुमिति । मूल्यम् रू. ... ... ... ० -८- .
Samskar Mayukha ६ संस्कारमयूखः-मीमांसकनीलकण्ठभट्टसुतशंकरभट्टकृतः।मू. रू. ०-१२-०
Manu Smriti • मनुस्मृतिः-कुल्लूकभकृतटीकया, ग्रन्थान्तरेषु मनुनाम्नोल्लिखितैरिदानींतनमनुस्मृतिपुस्तकेष्वनुपलभ्यमानैः श्लोकः, पद्यानां वर्णानुक्रमकोशेव, विषयानुक्रमेण च सहिता । सूक्ष्मेक्षिकया संशोधिता च । मू. रू. ... ... ... ... १-८-०
Vidura-Niti with a commentary विदुरनीतिः-संस्कृतटीकोपेता नीतिशास्त्राभ्यासिनां विद्यार्थिनामतीवोपयोगिनी । मू. रू. ... ... ... ... ० -४-०