________________
Vedanta Rahasya २ वेदान्तरहस्यम्-वेदान्तवागीशभट्टाचार्यविरचितम् । अत्रा
द्वैतमतसिद्धान्तो निरूपितः । उपपत्तिश्च प्रदर्शिता । भाषाऽतिसरला प्रौढा च । मूल्यम् रू. ... ...
Vishishtadvaita-Mata=Vijaya-Vada १० विशिष्टाद्वैतमतविजयवादः-नरहरिपण्डितकृतः । अत्र
विशिष्टाद्वैतमते परेषामाक्षेपानिराकृत्य विशिष्टाद्वैत एवोपनिषदां तात्पर्य व्यवस्थापितम् । मूल्यम् रू. ... ... ... . -१-० Kumar Sambhav with 3 known .
commentaries ११ कुमारसंभवं महाकाव्यम-कविवरश्रीकालिदासविरचित
मिदं सप्तमसर्गपर्यन्तं मल्लिनाथकृतसंजीविन्या चारित्र्यवर्धनकृतशिशुहितैषिण्या च संवलितं तत आसमाप्ति सीतारामकृतसंजीविन्याऽलंकृतं सुललितैरायसाक्षरैर्मुद्रितमतीव दर्शनीयमस्ति ।
मूल्यम् रू. ... ... ... Raghuvamsba Mallinatba's commentary १२ रघुवंशमहाकाव्यम्-श्रीकालिदासकृतम् । मल्लिनाथकृतसंजीविन्याख्यटीकासहितम् । मू. रू. ... ... ... ०-१०-०
कारिकावली Karikavalee with Siddhanta-Mukta.
vali and other notes १३ सिद्धान्तमुक्तावलीसहिता-न्यायवैशेषिकदर्शनयोयुत्पित्सूनां
कृते प्रणीतेषु प्रकरणग्रन्थेषु सिद्धान्तमुक्तावलीसमुद्भासिता कारिकावली मूर्धाभिषिक्तेत्यत्र न विदुषां वैमत्यं किंतु तत्र दीधितिकृदुपसृतया विवेकसरण्या संक्षेपतः सूक्ष्मतमानामानामुपनिबद्धतया प्रायः खिद्यन्ति नव्याइछात्राः, इति तेषामुपकारायास्माभिः प्रायः सर्वेषु विषमस्थलेष्वतिविस्तृतां सरलां सुबोधां च टिप्पनी पण्डित--जीवरामशास्त्रभिः कारयित्वा तया सहेयं दृढतरेषु सुचिक्कणेषु पत्रेषु स्थूलाक्षरैर्मुद्रिता। सार्धशताभ्यधिकपत्रयुतामपीमां सर्वसौलभ्यायाल्पीयसा मूल्येन वितरामः । मूल्यम् रू. ... ... ... Vaisbesbika Darshana with
several commentaries १४ वैशेषिकदर्शनम्-श्रीशंकरमिश्रकृत-वैशेषिकसूत्रोप