________________
'गुजराती' मुद्रणालयस्थानि क्रय्यसंस्कृतपुस्तकानि।
श्रीमद्भगवद्गीता Bhagavat-Geeta with 7 commentaires १ प्रथमो गुच्छ:-आनन्दगिरिकृतटीकासंवलितशांकरभाष्य
जयतीर्थविरचितटीकासंवलितानन्दतीर्थीय (माध्व ) भाष्यरामानुजभाष्य-पुरुषोत्तमजीप्रकाशितामृततरङ्गिणी-नीलकण्ठीसमेता । मञ्जुलैरायसाक्षरैर्मुदिता । पृष्टान्यष्टशतपरिमितानि सुचिक्कणानि । मूल्यम् रू.... ... ... ... ६-०-०
श्रीमद्भगवद्गीता Bhagavat-Geeta with 8 other
commentaries २ द्वितीयो गुच्छः। प्रथमषटकम्-निम्बार्कमतानुयायिश्रीकेशवकाश्मीरिभट्टाचार्यपादप्रणीता- तत्त्वप्रकाशिका ' श्रीमधुसूदनसरस्वतीकृता-'गूढार्थदीपिका' श्रीशङ्करानन्दप्रणीता-'तात्पर्यबोधिनी'श्रीधरस्वामिकृता-'सुबोधिनी' श्रीसदानन्दविरचित:-' भावप्रकाशः' श्रीधनपतिसूरिविर. चिता-'भाष्योत्कर्षदीपिका' दैवज्ञपण्डितश्रीसूर्यविरचिता'परमार्थप्रपा' पूर्णप्रज्ञमतानुसारिश्रीराघवेन्द्रकृतः-'अर्थ. संग्रहः' इत्येताभिर्व्याख्याभिः सहितायाः श्रीमद्भगवद्गीतायाः प्रथमादिषडध्यायात्मकं प्रथमं खण्डम् । अत्र श्लोकाः स्थूलतमाक्षरैष्टीकाश्च स्थूलाक्षरैर्मुद्रिताः, वृद्धा मा क्लेशिषतेति । पत्रसंख्या सार्धपञ्चशतानि । मूल्यम् रू. ... ... ३ -१२-. द्वितीयो गुच्छः। द्वितीयं षट्कम् । षष्ठादिद्वादशाध्यायान्तम् । तत्त्वप्रकाशिकायष्टटीकोपेतम् । मूल्यम् रू. ... २-१२-.
Uttara-Geeta with a commentary ३ उत्तरगीता-गौडपादीयदीपिकाख्यव्याख्यायुता । भगवत्पा
दश्रीशंकराचार्याणां परमगुरुभिः श्रीशुकाचार्याणां च शिष्यैः श्रीगौडपादाचार्यैः प्रणीतेयं व्याख्येत्येतावत्कथनमलमस्या महिमानमवगमयितुम् । मू. रू.