________________
८ ग्रन्थः ]
दिवृत्तिद्वित्वमेव तथा व प्रकृत्यर्थत्वात् । क्रियहित्यलक्षणां
दोन हंसश्च
समासवादः ।
६३
एव चैत्रो मैत्रश्च गच्छतः इत्यादावपि वृत्तिद्वित्वबोधः । [ वस्तुतः सुपा प्रकृतिगत् । व संख्या बोध्यत इति नियमस्तेन (न) धवद्वयवृत्तिद्वित्ववा रति ध्येयम् । ] नचाव्यवहितपूर्वपदस्यैव प्रकृतित्वात्प्रकृत्यर्थान्वितस्वार्थबोधकत्वाच्च प्रत्ययानां खदिरादिपदार्थ एव विभक्त्यर्थान्वयसंभवो न धवादिपदार्थे [ अन्यथा राजपुरुषमानयेत्यादितो राजानमानयेत्यादिबोधापत्तेः ] इति वाच्यम् । अव्ययीभावस्य पूर्वपदार्थप्राधान्यात्पूर्वपदस्यैव प्रकृतित्ववत् द्वन्द्वस्य पदार्थद्वयप्राधान्यात्पदद्वयस्यैव प्रकृतित्वात्फलबलात्तथैव कल्पनादिति । [ विभक्तिमात्रेण स्वार्थान्वयित्वव्याप्यसंख्या बोध्यते । प्रथमाया अपि पुंस्त्वाद्यर्थकत्वादित्यपि केचित् । ]
+
सच द्वन्द्वो द्विविधः - इतरेतरयोगसमाहारभेदात् । यत्रावयवार्थप्राधान्यं तत्रेतरेतरयोगः । प्राधान्यं विभक्त्यर्थान्वयित्वम् । अत एव द्विवचनबहुवचने तत्र । यथा धवखदिरौ धवखदिरपलाशा इत्यादौ ।
यत्र संहतिः प्रधानं तत्र समाहारः । संहतिः साहित्यम् । साहित्यस्यैकत्वादेकवचनमेव । तत्र नपुंसकलिङ्गता चानुशासनात् । यथा हस्त्यश्वं, पाणिपादमित्यादौ । हस्तिनोऽश्वस्य च साहित्यमित्याकारिका चान्वयधीः । इत्थं च हस्त्यश्वमानयेत्यादौ साहित्ये सामानाधिकरण्यसंबन्धेन कर्मत्वान्वय इति प्राञ्चः ।
नव्यास्तु हस्त्यश्वमित्यादौ हस्त्यश्रमे शक्तिभ्यामेव हस्त्यश्ववोधके न तु साहित्ये लक्षणा । एकवचनं त्वनुशासनबलात् । समाहारस नदीसंज्ञावत्पारिभाषिकी । अत एव हस्त्यश्वं द्रव्यमित्यादौ विना द्रव्यपदे लक्षणामन्वयबोधः । यदिच हस्त्यश्वं प्रमेयमित्यादौ समाहारबोधोऽनुभवसिद्धस्तदा तत्र लक्षणेत्याहुः ।
+
यत्तु यत्र समुच्चयार्थकचकारेण प्राधान्येन क्रियासंबन्धो विवक्षितो धवांश्छिन्धि खदिरांश्चच्छिन्धि पलाशांश्चच्छिन्धीत्यादौ. च छिदाक्रियाभेदः, यत्र वाया पयार्यकचकारेण प्रधान पे कुम्भादिपदं तो धवं छिन्धि साम-क्षीरकर्म चेत्यादौ यत्र च सपुत्रो 'नामार्थधात्वर्थरत्रस्यैकक्रियान्वयिते नत्वान् विनैव तदन्वयस्तत्र द्वन्द्वाभावः हि साहित्यलक्षणायामेव ति तुल्यवदेकक्रियान्वयित्वस्य साहित्यस्योक्ते
ल
""