________________
वादार्थसंग्रहः
[२ भागः इत्यादिप्रयोगे विनापि नामाध्याहारं धात्वयें षष्ठयर्थः संबन्धोऽन्वीयते तदा कर्तृत्वकर्मत्वादिषट्रोन्यतमत्वे सति क्रियान्वयित्वं कारकत्वम् इति तत्त्वम् ॥
कर्तृत्वविवेचनम् तत्र*क्रियाश्रयत्वं कर्तृत्वम् इति वैयाकरणाः, तेषामयमाशयः-यद्धातूत्तराख्यातेन यगाद्यसमभिव्याहृतेन यद्धात्वान्वितयद्धर्मवत्त्वं बोध्यते तादृशधर्मवत्त्वमेव तत्क्रियाकर्तृत्वम् । एवं पचतीत्यादौ अनुकूलव्यापाखत्त्वं जानातीत्यादौ आश्रयत्वं नश्यतीत्यादौ प्रतियोगित्वं तेत्तक्रियाकर्तृत्वम् । यगाद्यसमभिव्याहृतेतिकरणात्पच्यते तण्डुल इत्यादौ पाकजन्यफलाश्रयत्वेन तण्डुलादेबर्बोधनान्न तस्य कर्तृत्वं, काष्ठैः स्थाल्यामोदनं पचतीत्यादौ करणाधिकरणकर्मणां क्रियान्विततद्धर्मवत्त्वेऽपि स धर्मो नाख्यातेन प्रतिपाद्यः । यदातु तत्तात्पर्येणाख्यातं प्रयुज्यते काष्ठं पचति स्थाली पंचतीत्यादौ तदा कर्तृत्वं तेषामिष्टमेव ।
तथा पच्यते ओदनः स्वयमेवेत्यादौ कर्मकर्तरि ओदनादेः कर्मणोऽपि कर्तृत्वम् । तत्र हि स्ववृत्तिव्यापारजन्यपाकजन्यफलशाल्योदन इति शाब्दबोधः । एवं चौदनपदोत्तरप्रथमाया व्यापारो लक्षणयार्थः । यद्वा व्यापारसामान्ये शक्तस्याख्यातस्यार्थः । व्युत्पत्तिवैचित्र्याचात्र यगादिसमभिव्याहृताख्यातार्थव्यापारे प्रथमान्तार्थस्य विशेषणत्वेनान्वयः । तत्राख्यातस्य व्यापारवाचकत्वात्, ओदनान्विततादृशव्यापारस्य यगाद्यसमभिव्याहृताख्यातप्रतिपाद्यत्वादोदनस्य यगाद्यसमभिव्याहृताख्यातप्रतिपाद्यधात्वर्थान्वितव्यापारवत्त्वरूपकर्तृत्वं निराबाधमेव । ओदनः स्वं पचतीति प्रयोगस्यासाधुतयाऽभावेऽपि तादृशव्यापारे तजन्यप्रतिपत्तिविषयतायोग्यतानपायादिति ।
पाचयतीत्यादौ तु पाकानुकूलव्यापारो णिजन्तार्थः। तदनुकूलव्यापारश्चाख्यातार्थस्तदाश्रय एव कर्तेति ।
१ षट्कारकान्यतमद्वारा क्रियां इति पाठः । २ शाब्दिका इति पाठः। ३ ताहशतद्धर्मेति पाठः । ४ पाकानुकूलेति पाठः । ५ क्रियानिरूपितत्वंमिति पाठः । ६ व्यापारे लक्षणा इति पाठः । ७ तया धात्वर्थस्य विशेष्यतयान्वयः इति पाठः । ८ अत्र काख्यातस्येति पाठः । ९ स्यापि यगादिस। १० तस्येति तदाश्रय इति पाठः।