SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ शेषकृष्णविरचितं सत्यस्फोटप्रमोदेति मिथ्यावर्णावभासतः। आराधनस्पती हस्तिबुडेरिव तरुपमा ॥ १५ ॥ प्रत्यक्षज्ञाननियता व्यक्ताव्यक्तावलासिता । न जायते जायते चेदयक्तैवेतरमानधीः ॥ १६ ॥ व्यावृत्तवर्णरूपावगाहिनी न वर्णानुविद्वैकवस्तुगोचरेत्यत आह-नाधिष्ठानमिति। वर्णा गादयोऽपि विवर्तास्ते चाधिष्ठानचैतन्यरूपे शब्दब्रह्मण्यध्यस्तास्तज्ज्ञाने स्फोटज्ञानमेव किंतु नासावर्थप्रतिपादक इत्यस्फुट इत्युच्यते । यदा तु प्राचीनप्रत्ययप्रचयरचितभावनापरिपाकसंवलिते चरमे चेतसि स्फुरति तदार्थप्रतिपत्तिहेतुरिति स्फुटतरमभिव्यक्तः स्फोट इत्युच्यते इति । यद्वा पूर्वपूर्ववर्णैरीषत्संदिग्धश्चरमवर्णबुद्धया तु नितरां निश्चयेन ग्राह्यः । तथाहि कमलमित्युक्ते ककारमकारानुभवेऽपि किं कमलीयः स्फोट: कमनीयो वेति संदेहो नापगच्छति तावद्याक्न चरमो लो नो वानुभूयते । तस्मादीषत्त्वं संदिग्धत्वं, निश्चितत्वमेव स्फुटतरत्वम् । अत एवान्त्यबुद्धिनिग्राह्यं संहृतक्रमस्वरूपं स्फोटमाहुरालंकारिका ध्वनिकागदयः। एतेनानंशस्य निखिलसामान्यविशेषविरहिणः स्फोटस्य स्फुटारफुटावभासो न संभवतीति निरस्तम् । अर्थप्रतीत्यनुरोधेन तत्कल्पनस्याविद्यकस्यावश्यकत्वादिति ॥१४॥ ननु यदि वर्णा विवर्ता उक्तास्तदा मिथ्याभूतैरमीभिः कथं परमार्थभूतस्य स्फोटस्य प्रमारूपो निश्चयः, मिथ्याभूतात्परमार्थभूतस्य निश्चयादर्शनादित्यत आह-सत्यस्फोटप्रमेति । दूरे वतमाने वनस्पती वृक्षे तदोषवशाजाताया मिथ्याभूताया अपि हस्तिबुद्धेर्यथा प्रवृत्तिद्वारा तरुप्रमोदेति तथा मिथ्याभूतवर्णावभासादपि सत्यस्फोटप्रमेति भावः ॥ १५ ॥ ननु यथा प्राञ्चो वर्णा अव्यक्तं चरमस्तु तज्ज्यन्यभावनासहितः स्फुटतरं स्फोटमवभासयति तथा पूर्वे वर्णाः प्रत्येकमव्यक्तां चरमस्तु तज्जन्यसंस्कारसहितो व्यक्तामर्थधियमेव किं नाधत्ते, किं तादृशानवयवस्फोटकल्पनयेत्यत आह-प्रत्यक्षेति । गौरित्येक पदमिति प्रत्यक्षस्य स्फोटस्य व्यक्ताव्यक्तावभासित्वमभिव्यक्तितारतम्यं संभवति न परोक्षस्याभिधेयज्ञानस्य । तथाहि शुक्तिसंपुटात्पृथकृते मुक्ताफले भवति परीक्षकाणां प्रथममव्यक्तं दर्शनं, ततो व्यक्तं, ततो व्यक्ततरं ततो व्यक्ततममित्यनुभवमार्गागतं, शुक्तिसंपुटान्तःस्थिते त्वमुष्मिन्ननुमेये नेदमभिव्यक्तितारतम्यमित्यप्यनुभव
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy