________________
भूमिकाः ।
रघुवंशादिकाव्यटीकाकर्तुमल्लिनाथस्य पुत्रो वीरभद्र इत्यपि सुवचम् । मल्लिनाथः शिशुपालवधादिटीकासु मेदिनीकरकृतनानार्थकाशं प्रमाणयति ॥ वीरभद्रोऽपि सप्तशतीटीकायां १ अध्याये २ श्लेाकव्याख्याने "माया स्याच्छा म्बरबुझेोरिति मेदिनीकर: । " २ अध्याये ३० इलाकव्याख्याने ऽपि श्रहं भक्ते व शुले व क्षौमे ऽत्यर्थे गृहान्त तारे इति मेदिनीकरः ।" इति । मेदिनीकरश्च खस्ताब्दस्य चतुदशशतके समभवदिति रामकृष्णगोपालभाण्डाकर, एम: ए, पीएच. डी., महाशयेन मालतीमाधव भूमिकायां निरूपितम् तदप्यसमन्निरूपितमल्लिनाथतत्पुत्र स्थिती साम्रकमेवेति ।
66
कोलाचलमल्लिनाथेन रघुवंशटीकायां "व्याचष्टे कालिदासीयं काव्यत्रयमना कुल" मित्युक्तत्वात् रघुवं शकुमारसम्भवमेघदूतटीकानां सञ्जीविनीत्येकनामत्यात् तासु वाणी कापभुजी मितिमुद्राश्लोकदर्शनात् तासामे
कर्तृत्वं सर्वजन सुप्रसि इम् । शिशुपालवधटीकायां १ सर्गे अभूदभूमिरिति ४२ श्लोकव्याख्याया 'मित्युक्तमस्माभिर्देवपूर्व गिरिं ते इति धनुरुपपदमस्मै वेदमभ्यादिदेश इत्येतद्व्याख्यानावसरे सञ्जीविन्यां घण्टापथे च ।" शिशुपालवधटीकायां १३ सर्गे मुदितैरिति २४ श्लेाकव्याख्याने "तदेतत्सर्वमस्माभिः कालिदासन्त्रय सञ्जीविन्यां विवेचितम् ।" अपि च शिशुपालवधटीकायां १२ सर्गे उत्क्षिप्तगोत्र इति ५ इलाकव्याख्याने "तदेतत् सम्यग् विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे" । इत्यनेन कालिदासत्रय सञ्जीविन्याः शिशुपालवध सर्वङ्कषा
(१) शिशुपालवधटीकायां २ सर्गे "यजतां पाण्डव" इति ६५ लोकव्याख्याने सर्ग "निर्जिता खिले” ति २९ श्लोकव्याख्याने द्रष्टव्यम् ।
१०५.