________________
भूमिका |
1
यो वै भूपाल डामणिनिकरकरैरर्चिताङ्घ्रिर्द्विजेन्द्रः कागादे चाक्षपादे कपिलफणिपतिप्रोतो च तत्र ॥ वैयासे पाणिनीये प्रतिहतधिषणाऽलङ्कता काव्यमूले टीकां कृत्वाग्रगण्येोऽभवदिह विदुषां मल्लिनाथः कवीन्द्रः ॥ तत्सूनुर्चीरभद्रः कुलपतिपद्भाग्भीमसेनानुजेो सौ चण्ड्याः स्तोत्रस्य टीकां विबुधजनमनोमादसम्पादयित्रीम् । वर्षे रामाङ्गवन् शिवनयनयुते १३३३ चित्रकूटोपकण्ठे चण्डीप्रसादात् प्रतिपद्ममलं भावयंस्तत्पदाब्जम् ॥” इति ।
मल्लिनाथेन काव्यटीकासु तार्किकरक्षाटीकायामपि "कोलाचलमल्लिनाथसूरिविरचितायां "मित्यादेर्लिखितस्वात् कोलाचलनिवासीत्युक्तं भवति को प्रधानोऽचल इति कोश्वासावचलश्चेति वा व्युत्पत्या कोलनामकः कश्चित् पर्वतः स च चित्रकूट समीपस्थ इति महाभारशात् मार्कण्डेयपुराणाञ्च प्रतिभाति । तथाहि
(1) कपिलप्रोक्ततन्त्रे सांख्ये फणिपतिप्रोक्तन्त्रे योगशास्त्र तन्त्रे जैमिनि पूर्वमीमांसाशास्त्र ।
(२) पर्वताः । द्विगोत्रगिरियावाचलेत्यमरः ।
केचित्तु वराहः करो दृष्टिः कोलः पोत्री करि: किटित्यमरकोशात् कोलाचले कूर्माचलवत् वाराहक्षेत्रं वर्णयन्तः कान्यकुब्ज देशे गङ्गातटे वर्तमानमनेक पुरातनविभ्रष्टराजहम्यादियुतमुच्चावच प्रदेशमिदानों "सोरों वदरिया " इति प्रसिद्धमेवेति वदन्ति ।
मार्कण्डेय पुराणान्तर्गत दण्डी सप्तशत्यां 'कोलाविध्वंसिनस्तथे”ति यदुक्तं तत्र कोलानाम नगरी सुरयराजस्य राजधानीति टीकाकाव्याख्यातत्वात् सा कोलाचलशब्देन कथमपि न व्यपदेशमर्हतीति विद्वद्भिर्विवेचनीयम् 1.
८०
Q