________________
MEANIRUARANTONdutodanmmmOR
ENTraumoneOHIR AGNwaRaveen
BHASIROHIBIPopurumauvroPCTORATARISORINERISPREE
MEENAaniameramanandamanentianRamanantar
२२६
सटीकतार्किकरक्षायाम नयः(९) श्यामः मैत्रीतनयत्वादिति(२) सम्प्रतिपन्नवदिति अयं हि शाकादयाहारपरिणतिप्रयुक्तव्याप्तिकत्वात् (३) सोयाधिकसम्बन्ध इत्यसिद्धव्याप्तिकः । श्राश्रयासिद्धी यथा ईश्वरो न सर्वज्ञः कर्तृत्वादिति । स्वरूपासिद्धो यथा अनित्यः शब्दः चाक्षुषत्वादिति । भागासिद्धी यथा अनित्ये वाइनसे मूर्तत्वादिति । বিদ্যাসাব্বিানি ছাত্মিৰিয়া ঝিল্লিविशेष्यासियादीनां उदाहरणानि स्वयमेव द्रष्टव्यानि । अज्ञानासिद्धी यथा । देवदत्तो बहुधनो दि । ईश्वरो न सर्वज्ञ इत्यत्रेश्वरासिद्धौ धमेसिडेस्तत् सिद्धौ धर्मिग्राहकबाधात् सन्दिग्धधर्मासिद्धेश्वोभयथाप्याश्रयासिद्धिरिति भावः । स्वरूपासिद्धरेव भेदान्तरमाह । भागेति । अत्र पक्षकदेशे वाचि मूर्तत्वाभावाद् भागासिद्धिः। पुनश्च स्वरूपासिद्धभैदान्तराण्यतिदिशति। विशेषणेति । अनित्यः शब्दः मूर्तत्वे सति गुणत्वात् गुणत्वे सति मूर्तत्वात् गुणत्वे सति कृतकत्वात् इति क्रमादेषामुदाहरणानि । आदिशब्दादयं सार्वभौमो भविष्यति तादृग्भाग्यत्वे सति क्षत्रियत्वादित्यादिसन्दिग्धविशेषणासि ड्यादिसङ्ग्रहः । अथाज्ञानासिद्धेषु हेत्वज्ञानासिद्धमुदाहरति । देवदत्त इति । सर्व क्षणिक सत्वाद्
samuaaTOMARomantummammiman
(१) मैत्रतनयः-पा. B घुः । (२) मैत्रतनयत्वात्-पा. B घु. । (३) व्याप्तित्वेन-पा. B . ।
20