________________
१६८
सटीकतार्किकरक्षायाम
मानsamaAIMARoman
DAHANEYApsamaARARUNOMIND
पत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षा वि. मर्षः संशय इति । अत्रोपलब्ध्यनुपलब्धिशब्दाभ्यां साधकबाधकप्रमाणयोहण(१) तयारव्यवस्था अभाव: तस्मिन् सति विशेषस्मरणापेक्षः समानानेकधर्मविप्रतिपत्तिभ्यः संशया भवतीति सूत्रार्थः ॥ ५५ ॥
प्रयोजनलक्षणमाह । यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत् प्रयोजनम् । __ उद्देश्य प्रयोजनम् । तदुक्तम् यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनमिति।
दृष्टान्तलक्षणमाह । व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयते ॥५६॥ सच साधर्म्यवैधय॑भेदेन द्विविधा भवेत् ।
व्याप्तिग्रहणभूमिर्दृष्टान्त इति । स च द्विविधः ।। विध्यं प्रतीयत इत्याशय वैविध्यपरतया व्याचष्टे । अ
ति । साधकबाधकप्रमाणाभावसहकृताद विशेषाग्रहणं तत्स्मरणसव्यपेक्षात् समानधर्मादिकारणत्रयादेव संशयो जायते एतत्वैविध्यपरमेव सूत्रमित्यर्थः । इति संशयपदार्थः ॥ ५५॥
यदुद्दिश्येति । प्रेक्षावत्प्रवृत्तिफलं प्रयोजनम् । यागादिप्रवृत्तः स्वर्गादि कृष्यादिप्रवृत्तः प्रसवादिकं चेत्यर्थः । अधिकृत्य विषयीकृत्यादिश्येति यावत् । उद्देशोऽभिसन्धिः । इति प्रयोजनपदार्थः ।।
(१) सपादानम्-पा• B पु.। ।