________________
प्रमेयप्रकरणे समवायनिरूपणम् ।
५६३
विश्वमन्तर्भवति (१) । भावव्यतिरिक्तोऽभाव इति तेन सह सप्तैव पदार्थ इति नियम: (२) । कौमारिलास्तु सूपान्यान्तानेव चतुरः पदार्थानुररीकृत्य विशेष अवायं चापलपन्तीत्याह ।
युत विशेषसमवायैौ है। नाङ्गीचक्रुः कुमारिलाः । बता प्राभाकरास्तु विशेषमवजानते प्रतिजानते पट रतिसंख्यासादृश्यादयः पृथक् पदार्थ इत्याह । यञ्चाथान गुरवः प्राहुर्विशेषेण विवर्जितान् ॥५४॥
नियमः कथमित्याशय किं न्यूनत्वादनियमः आधिक्याद्वा । नायः पण्णां साधितत्वादित्यर्थः । न द्वितीयः भावस्याधिक्यासम्भवादित्याह । एतस्यामेवेति । अभावाधिक्यं वेदिष्टमेवेत्याह । भावव्यतिरिक्त इति । अभावस्तु भावव्यतिरिक्त इति हेतास्तेनैव पदार्थ तिरेको न तु भावान्तरेण स चेट एवेति षडेव पदार्थ इति नियमसिद्धिरित्यन्वयार्थभिप्रायः । षडेवेत्यवधारणं न्यूनाधिकसंख्याव्यवच्छेदार्थमित्युक्तम् ॥
तत्र न्यून संख्यायाः कुतः प्रसक्तिरित्यत उक्त संग्रहे विशेषेत्यादि । तच गुरुमतवत् केषादिदावापोऽपि स्थादित्याह । अनादिकारणेषु घटपटादिकार्य जननानुकूलाः शक्तयोऽतीन्द्रियाः नित्याः सर्वत्रैकजातिवत् प्रत्येकपरिसमाप्ताश्च संख्या चैकत्वद्वित्वाद्यनेकरूपा सर्वत्रैकैका
(१) विश्वमपि जगदन्तर्भवति - पा· Bपु· | (२) इति स्थिति:-पा. B. 1
-No. 10, Vol. XXII.-October, 1900.
४२५