SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [ पाद. १. सू. ९६-१०० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [३७ - कुलादीनः ॥ ६. १. ९६ ॥ कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये ईनः प्रत्ययो भवति, कुलस्यापत्यं कुलीनः । ईषदपरिसमाप्तं कुलं बहुकुलम् तस्यापत्यं बहुकुलीनः, क्षत्रियकुलीनः, एषु अत इञः अदोरायनेश्चापवादः । आढपकुलीनः, राजकुलीनः, अत्र 'अवद्धाहोर्नवा' (६-१-११०) इत्यायनिञोऽत इञश्च । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवलश्च गृह्यते १९६१ यैयकत्रावसमासे वा ॥ ६. १. ६७ ।। कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये य एयका इत्येतो प्रत्ययौ वा भवतः ताभ्यां मुक्ते ईनश्च न चेत् कुलशब्दः समासे वर्तते । कुल्यः कोलेयकः कुलीनः, बहुकुल्यः बाहुकुलेयकः बहुकुलीनः । असमास इति किम् ? माढयकुलीनः ।९७१ दुष्कुलादेयण् वा ।। ६. १. ९८ ॥ दुष्कुलशब्दादपत्ये एयण प्रत्ययो वा भवति । दौष्कुलेयः, दुष्कुलीनः ।९८१ महाकुलादाजीनौ ॥ ६. १. ९९ ।। महाकुलशब्दादपत्ये अज् ईनञ् इत्येतो प्रत्ययो बा भक्तः ताभ्यां मुक्ते ईनश्च । माहाकुलः, माहाकुलीनः, महाकुलीनः, महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं महत्कुलीन इति ईन एव भवति ।९९। कुर्वादेर्व्यः ॥ ६. १. १००॥ ___कुरु इत्येवमादिभ्योऽपत्ये ज्यः प्रत्ययो भवति । कौरव्यः, अक्षत्रियवचनस्येह कुरोग्रहणम् । क्षत्रियवचनात्त 'दुनादिकुवित्कोशलाजादाभ्यः ' (६-१-११८) इत्यनेन भ्यः, अयं चानयोविशेषः । तस्य दिसंज्ञत्वात् बहुषु लुप् । कुरवः । अस्य तु द्रिसंज्ञाया अभावात् कौरव्याः ततो यूनि तिकादिपाठादायनिञ् । कौरव्यायणिः। अस्माच्चात इब् । तस्य 'बिदाषादणिो:' (६-१-१४०) इति लुप् । कौरच्यः । कुरुशब्दश्च तिकादिष्वपि पठयते । कौरवायणिः, उत्साद्यञ् तु ज्यायनिभ्यां बाधितः कुरुशब्दादपत्ये न भवति । शकु, शाङ्कव्यः, बहुषु शाकव्याः, स्त्री शाङ्कव्या । लोहितादौ पाठात् पौत्रादौ यनि शाङ्कव्यः, बहुषु लुप् शङ्कवः, स्त्री शाङकव्यायनी । कुरु शकु शकन्धु, शाकभू, पथिकास्मि, मतिमत्, पितृमत्, पितृमन्तु, वाच, हन्त, हृदिक,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy