SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 38 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवनापीनोदपानासनकेतनाशनम् ॥१६॥ श्राद्धः पितृकर्म । यस्तु मत्वर्थीयान्तः स आश्रयलिङ्गः, प्रायुधः प्रहरणं अन्धः तमः औषधो भेषजं, गन्धमादनः पर्वतविशेषः, प्रस्फोटनः शूर्प, लग्नं मेषादि, पिधानं संवरणं, अपेः प्यादेशाभावेऽपिधानमपि, चन्दनः मलयजतरुः चन्दनान्तत्वाद्धरिचन्दनो देवदारुः चन्दनविशेषश्च, वितानं विस्तारः उल्लोच:, शुन्यं यज्ञश्च, राजादनः पियाल: क्षीरिका च, शिश्नं मेढ़ः, यौवनं द्वितीयं वयः, पापीनं ऊधः, उदपानं कूपः, असनं वक्षविशेषः श्लेषनिर्देशादासनमुपवेशनं, केतनः ध्वजः, अशनः प्रोदनः ।। १६ ।। नलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः। धननिधनविमानास्ताडनस्तेनवस्ना, भवनभुवनयानोद्यानवातायनानि ।। २० ॥ नलिनः पद्म, पुलिनः सैकतं, मौनो वाग्यमः, वर्धमानः शरावः, समानः तुल्यः शरीरस्थो वायूविशेषश्च, प्रोदनः करं, दिनो दिवसः, शतं मानान्यस्य शतमानः, भूभागविशेषः रूप्यमानं च, हायनः वर्षः रश्मिश्च । स्थानं आश्रयः, मानः दर्पः, धनो द्रव्यं, निधनः विनाशः कुलं च, विमानं व्योमयानादि ताडनः व्यधनं, स्तेनः चौरः चौर्यं चः वस्नः अवक्रयः, धनवस्त्रयोस्तु क्लीबत्वं, भवनः गेहं. भुवनं जगत्, यानः वाहनं, उद्यान: क्रीडास्थानं, वातायन: गवाक्षः ।। २० ।। अभिधानद्वीपिनौ निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुरणपः कुतपावापचापसूर्याः ।। २१ ।। अभिधानं संज्ञा शब्दश्च द्वोपिनं व्याघ्रः, निपानं पाहावः, शयनं शय्या, लशुनरसोनगञ्जना महाकन्दाः खलिनं खलीनं च कवियं, अनुमानो हेतुः, अकत्रनडन्तोऽयं, भावे तु क्लोबत्वमेव, दीपः प्रदीपः, कुरणप: शवं; कुतपः छागरोमकृतकम्बलः दर्भः अपराह्मकालश्च , पावापो वलयः, चापं धनुः, शूर्प धान्यादिपवनं भाण्डम् ।। २१ ।। स्तूपोडुपौ विटपमण्डपशष्पबाष्य द्वीपानि विष्टपनिपौ शफडिम्बबिम्बाः । जम्भःकुसुम्भककुभौ कलभौ निभार्म संक्रामसंक्रमललामहिमानि हेमम् ।। २२ ॥ स्तूपो मृदादिकूटः, उडुपं प्लवः चन्द्रे तु पुस्त्वं, विटपः तरोः स्कन्धादू शाखा, मण्डपो जनाश्रयः, शष्यं वालतृणं प्रोक्त, बाष्पं नेत्रवारि ऊष्मा च, द्वीपं मध्येजलं देशः, विष्टां जगत, निपं घटः, शफः खुरः, डिम्बः उदरान्तोऽवयवः, बिम्बं प्रतिबिम्बं मण्डलं च,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy