________________
[पाद. १. सू. ४३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
रेभते अच् रेभः । अग्निमपि विशति अग्निवेशः । 'शमिमनि' ८४ ( उणादि) इति खे शंखः। 'दिव्यवि' १४२ ( उणादि) इति अवटः। 'तप्पणि' ५६९ इति नमसः । चमसः। धनं जयति धनंजयः। तृक्षति तृक्षः । विश्वस्मिन् वसूनि यस्य विश्वावसुः । जिंजइति ऋकारान्तं मन्यते तन्मते जरमाणः। 'प्रषिरजि' २०८ (उणादि) इति कनः कुरूणां कतः । चसो वा । 'हृश्या' २१० ( उणादि) इति रोहितः, लत्वे लोहितः'
'हनिया' ७३३ ( उणादि ) इति बधुः लत्वे बलुः । मण्डते 'भृमृ' ७४० ( उणादि) इति मण्डुः। 'मस्जि' इति सुक् बाहुलकान्न-लोपाभावे मक्षु ।
'उखनरव' इति 'भृमृ' इति मखु ।
शंगति, केवयुनिपातः कैशी' ७४९ ( उणादि) इति शक्कुः । कृलाभ्यां कित' ७८० (उणादि) लतुः। ‘रघिलङ्घि ७४० (उणादि) इति लिगुः। 'गूहलुगुग्गुलु' ७२४ ( उणादि ) इति गृहलुः । जेतुमिच्छुः जिगीषुः । मन्यते इति मनु ‘कृसिकृम' ७७३ (उणादि) इति तन्तुः, मनुश्चासौ तन्तुश्च मनुतन्तुः । 'निघृषि' ५११ ( उणादि) इति किति वे सुवः। कच्छते कच्छकः।
'ऋजिरिषि' ५६७ (उणादि) इति ऋक्षः । रूक्षणं सक्षः । तरून् क्षयति तरक्षः, लत्वे तलक्षः । अवश्यं तण्डते तण्डी, वनेश्च वतण्डः। 'अम्भिकुण्ठि ६१४ (उणादि) इति कपिः। 'प्रषिरञ्जि' २०८ (उणादि) इति कित्यते कतः । प्रसे वामरथः ।
गोरिव कक्षो भक्ष्यः पाश्र्वो वा अस्य गोकक्षः। अवश्यं कुण्डते कुण्डिनी । यज्ञे वल्कोऽस्य यज्ञवल्कः, प्रसे अभयः। जायते स्म जातः, चसे अभयजातः । विशेषेण रोहति 'दृश्या' २१० ( उणादि ) इति विरोहितः । वृषान् गणयति वृषगणः रहो गणयति रहोगणः ।
'कल्यनि' ४८१ ( उणादि) इति शण्डिलः । 'मुदिगूरिभ्यां' ४०४ ( उणादि ) मुद्गरः लत्वे मुद्गल: । मुसं राति मुसरः ‘तृपिवृपि' ४६८ ( उणादि) इति मुसलः।
परावृत्त्या शृणाति पराशरः। जतुवत् कर्णौ यस्य जतकर्णः। मन्द्रो गम्भीरः शब्दः सोऽस्याऽस्ति तदस्य' ७-१-१३८ इतीतः, मन्द्रं करोति वा ततः के मन्द्रितः ।
- अश्मवदथोऽस्य अश्मरथः। शर्करावत् अक्षिणी यस्य ‘सक्थ्यक्ष्णः' ७-३-१२६ शर्कराक्षः। पूतयो माषा यस्य पूतिमाषः। 'स्थाविडे' ४२९ (सणादि) स्थूरः । अरा अराकाराणि भक्ष्याणि गति 'भीण्शलि' २१ ( उणादि) इति अरराका । 'स्फुलिकसि' १०२ (उणादि) इति पिङ्गः, पिड़ लाति पिछलः । ___ गां लुनाति 'कुमुद' २४४ इति गोलन्दः, गोलायामुनत्ति स्नाति वा, उलिः सौत्रः ओलति 'शम्बूक' ६१ ( उणादि) इति उलूकः । स्तभ्नाति 'जजल' १८ ( उणादि) इति तितिम्भः। भिषिः सौत्रः के भिषः, 'भिषेभिषभिष्णौ च वा' भिषजः, भिणः। पतो साधुस्तल्लुनाति पत्यल्लूः । वृहं लुनाति वृहलः । फलानि लुनाति पृषोदरादित्वात् पफखः । मधुबभ्रोब्राह्मणकौशिके ॥ ६. १. ४३ ॥
मधुशब्दाशब्दाच्च यथासंख्यं ब्राह्मणे कौशिके च वृदेऽपत्येथे यव प्रत्ययो भवति । माधव्यो ब्राह्मणः, माधवोऽन्यः, बाभ्रव्यः कौशिकः, बाभ्र.