________________
26
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
लवणं लावण्यम् । द्रविणं पराक्रमः अर्थप्राधान्यात् द्युम्नमपि । पुराणं पञ्चलक्षणम् । त्राणं त्रायमानाख्यो विधिविशेषः, शरणं धान्यविशेषः, हिरणं 'विराटहेमरेतःसु हिरणं स्याद्धिरण्यवत् ।' कारणं हेतुः, कार्मणं संवननमपि ।। १७ ।।
पर्याणघ्राणपारायणानि, श्रीपर्णोष्णे धोरणक्षरणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं, वृन्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ १८ ॥
पर्याणं पल्ययनम्, ऋणमुत्तमर्णदेयं, घ्राणं घ्राणा, पारायणं शास्त्रविशेष , श्रीपर्णमग्निमन्थः, उष्णं शीतविरोधः, धोरणं वाहनं, क्षणं विकलता, भूतं प्राणी, प्रादेशान्तं प्रमाणविशेषावस्थानं, अश्यन्तं चुल्लिः, शीतं ऋतुविशेषः उष्णविरोधश्च, निशान्तं गृहं अवरोधश्च, अन्तान्तत्वात् पुस्त्वे प्राप्तेऽस्य पाठः, वृन्तं प्रसवबन्धनम् . वृन्तान्तत्वात्तालवृन्तमपि । तूस्तं केशजटा, जरद् वस्त्रं । खण्डे तु सिद्धमेव, वार्तमारोग्यं निःसारं च । अथ थान्तौ वहित्थं गजकुम्भयोरधः, उक्थं साम ।। १८ ।। अच्छोदगोदकुसिदानि कुसीदतुन्दवृन्दास्पदं दपदनिम्नसशिल्पतल्पम् । कूर्पत्रिविष्टपपरीपवदन्तरीपरूपं च पुष्पनिकुरम्बकुटुम्बशुल्बम् ॥ १६ ॥
___ अथ दान्ताः ११ । अच्छोदं देवसरः, उपलक्षणत्वात् मानसमपि, गोदं मस्तकस्नेहः, कुसिदं ऋणं, कुसीदं विज्ञानं, तुन्दमुटरं. वन्दं समूहः, प्रास्पदं प्रतिष्ठा कृत्यं च । दं कलत्रं त्राणं च, पदं त्राणं स्थानं, पादे पुस्यपि पदान्तत्वात् गोष्पदप्रपदादयोऽपि, निम्न गम्भीरं, शिल्पं विज्ञानं, तल्पं रणमण्डप: अट्टः दाराश्च, शयनीये तु पु क्लीबः, कूर्प भ्र वोर्मध्यरोम, कूपमिति भार्गविः, त्रिविष्टपं स्वर्गः, त्रिपिष्टपमपि, परीपं परिगता प्रापो यत्र, अन्तरीपं मध्येजलप्रदेशः, रूपं चक्षुर्विषयः सौन्दर्य च, पुष्पं स्त्रीरजोनेत्ररोग-श्रीदविमान-प्रसूनेषु, निकुरम्बं समूहः, कुटुम्बं पुत्रदारादि, शुल्ब रज्जुः ।। १६ ।। प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म,
किलिमलिमतोक्मं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि,
द्रुवयभय - कलत्र - द्वापर - क्षेत्रसत्रम् ॥ २० ॥ अथ भान्तौ-प्रसभं बलात्कारः, तलभं करिकराघातः, भान्तत्वेन पुस्त्वे प्राप्तेऽस्य वचनं। अथ मान्ता दश १०-शुष्मभोजः, प्रात्मानमधिष्ठितमध्यात्म योगशास्त्रं, बाहुलकात् तत्पुरुषादपि समासान्तः, अव्ययीभावस्य तु 'द्वन्द्वकत्व' (१) इति नपुसकत्वम्, धामं मेहं तेजश्च, नन्तस्य तु मन्नन्तत्वादेव सिद्धम्, ईर्मं व्रणं, सूक्ष्ममरणो, किलिमं देवदारुः, तलिम कुट्टिम, तल्पं, चन्द्रहासः वितानं च। तोक्म कर्णमलः, युग्मं, युगं, तिग्म तीक्ष्णं, अर्थप्राधान्यात् तीक्ष्णं खरं तीव्रमपि। अथ यान्ताः ८ त्रिसन्ध्यमुपवैरणवं सन्ध्यात्रय समाहारः, 'अन्नाबन्तान्तो वा' इति पक्षे स्त्रीत्वे प्राप्तेऽस्य