SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 19 सनिर्याचा, सानिर्वस्त्रभेदः, मेनिः संकल्प:, मरिमरिश्व मरकं, अश्रिः कोटि:, औषधिरौषधं विद्रधिः रोगविशेषः, भल्लरिर्वाद्यविशेषः, प्रर्थप्राधान्यात् कलरिरपि, पारिस्तैलाद्याघारः, अभिः खनित्रं शिरोधि: कन्धरा, कबिः खलीनं, कोर्तिर्यशः । अदन्ताः - गन्त्री शकटिका, कबरी वेणिः, कुमारी रामतरुणी, आढकी धान्यविशेषः, अर्थप्राधान्यात् तुबर्यपि, स्वेदिनी कण्डू, ह्रादिनी वज्र, ईली एकधारोऽसि: ।। २६ ।। " हरिण्यश्मरी कर्त्तरीस्थग्यपट्यः, करीयेकपद्यक्षवत्यः प्रतोली । कृपाणी दल्यो पालीहसन्यौ, बृसी गृध्रसी घर्घरी कर्परी च ॥ ३० ॥ हरणी स्वर्णप्रतिमा, अश्मरी मूत्रकृच्छ्र, कर्तिनी तर्कु, स्थगी ताम्बूलकरङ्कः, अपटी काण्डपट, करीरी करिदन्तमूलं, एकपदी मार्गः, अर्थप्राधान्यात् पदविरपि । अक्षवती द्यूतं प्रतोली विशिखा, कृपारिणः कर्तरिः, अर्थप्राधान्यात् कर्तर्यपि, कदली पताका, पलाली क्षोदः, हसनो अङ्गारशकटी, अर्थप्राधान्यात् हसन्त्यपि, बृसी व्रतिनामासनं मूर्धन्योपान्त्यो दत्योपान्तश्च गृध्रसी उरुसंघौ वातरुक् घर्घरी किंकिणी, कर्परी तुत्थाखनं अर्थप्राधान्याद्दविकाऽपि ।। ३० ।। hrust खल्ली मदी घटी गोणी खण्डोत्येषरणी दुखी । तिलपर्णी केवली खटी नध्रीरसवत्यौ च पातली ।। ३१ ।। काण्डी वेदविषयो ग्रन्थः, खल्ली हस्तपादावमर्दनाख्यो रोग:, मदी कृषिवस्तुविशेष:, घटी वस्त्रखण्डं, गोरणी धान्यभाजनविशेषः, अर्थप्राधान्यात् कण्ठालापि, खण्डोली सरसी तैलमानं च एषणी वैद्यशलाका, अर्थप्राधान्यात् नाराच्यपि, दुणी कजलौका, तिलपर्णी रक्तचन्दनं पर्ण्यन्तत्वेन माषपर्णीत्याद्यपि, केवली ज्योतिःशास्त्रं, खटी खटिनी, -- प्रर्थप्राधान्यात् कष्कटी कठिन्यामपि, नधी वधी, रसवती महानसं, पातली वागुरा ।। ३१ ।। बाली गन्धोली काकली गोष्ठ्यजाजी न्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङगी कस्तूरी देहली मौर्व्यतिभ्या सन्दीक्षैरेय्यः शष्कुली दद्रु ।। ३२ ।। बाली कर्णभूषण, कप्रत्यये बालिका सिकता, गन्धोली क्षुद्रजन्तुः, काकली ध्वनिविशेषः, गोष्ठी सभा संलापश्च प्रजाजी जीरकः, इन्द्राणी कररणविशेषः सिन्दुवारश्च । मत्स्यण्डी, शर्कराभेद: । अर्थप्राधान्यात् मात्स्यण्डी मोनाण्डी च दामनी पशुरज्जुः, शिखिनी ज्या शृङ्गी स्वर्णविशेषः, कस्तूरी मृगमद: प्रर्थप्राधान्याद्योजनगन्धापि, देहली हद्वारा ग्रस्थली, मौर्वी ज्या प्रतिभीर्वज्रज्वाला, श्रासन्दी वेत्रासनं, क्षैरेयी पायसं शष्कुलो अन्नभेदः । प्रथोदन्ताः ददुः कुष्ठभेदः पशुः पार्श्वास्थि ।। ३२ ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy