SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ 16 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या । दृष्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङगल्या ॥ १६ ॥ चित्या चिता, पद्या मार्गः, पर्या क्रमः, सहयोगे सपर्या पूजा, योग्याभ्यासः । छाया शोभातमः प्रतिबिम्बेषु पालनोत्कोचयोः पङ क्त्यर्क योषित् कान्त्यादिषु च, माया दम्भः, अर्थप्राधान्यात् शाम्बरी, पेया शृतं दुग्धादि, कक्ष्या काञ्ची हादेमध्यभागश्च, दूष्या रज्जुः, नस्या वृषादीनां नासारज्जुः, शम्या युगकीलकः, संध्या चिन्तामर्यादादिषु, रथ्या रथानां समूहः प्रतोली पन्थाश्च, कुल्या सारणिः, ज्या मूर्वी, मङगल्या मल्लिकागन्ध्यगुरुश्च ।। १६ ।। उपकार्या जलारा, प्रतिसीरा परम्परा । कण्डराऽसृग्धरा, होरा वागुरा शर्करा शिरा ॥ २० ॥ उपकार्या नृपमन्दिरं,-अर्थप्राधान्यादुपकारिकापि, जलार्द्रा आर्द्रवस्त्रं, इरा जलमन्नं गांश्च, प्रतिसीरा जवनिका, परंपरा परिपाटि: सन्तानकच, कण्डरा महास्नायुः, असृग्धराऽजिनं, होरा लग्नं, वागुरा मृगबन्धिनी, शर्करा उपला, शिरा धमनी ॥ २० ।। गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा छत्रा यात्रा मात्रा। दंष्ट्रा फेला वेला मेला, गोला दोला शाला माला ॥ २१ ॥ . गुन्द्रा मुस्ताविशेषः अर्थप्राधान्यान्महिलाऽपि, मुद्रा प्राण्यङ गुलिसंनिवेश:, क्षुद्रा वेश्या नटी कण्टकारिका च, भद्रा विष्टिः, भस्त्रा लोहधमनी, छत्ता मधुरिका कुस्तुबरुशिलन्ध्रयोश्च, यात्रा प्रयाणी देवोत्सवो वृत्तिश्च, मात्रा परिच्छद: मानमल्पं च, दंष्ट्रा दाढा अर्थप्राधान्याद् राक्षस्यपि, फेला भोजनोज्झितं, अर्थप्राधान्यात् पिण्डोलि: फेलिश्च, वेला काले बुधग्रहस्त्रियां सीम्नि वाचि च, अकारप्रश्लेषादवेला पूगचूर्णः, मेला मसिः, गोला बालक्रीडनकाष्टं, दोला प्रङखा, शाला गृहं अर्थप्राधान्यात् किमीत्यपि, माला पङ्क्तिः , स्वाथिके के मालिका पुष्पमाल्यं सरिभेदः पक्षी ग्रेवेयकं च ।। २१ ।। . मेखला सिध्मला लीला, रसाला सर्वला बला।। कुहाला शङ कुला हेला, शिला सुवर्चला कला ॥ २२ ॥ मेखला काञ्चीशैलनितम्बखड्गबन्धेषु, सिध्मला मत्स्य चूर्णम् लीला केलिः । रसाला माजिता जिह्वा च । सर्वला बाणभेदः । बला औषधिविशेषः अर्थप्राधान्याद्विनयापि । बलान्तत्वादतिबलामहावले अपि । कुहाला काहला,--अर्थप्राधान्याच्चण्डकोलाहला पिच्छला पत्रकाहला च, शङ कुला क्रीडनशङ कुः. हेलावहेला, शिला दृषत् स्तम्भाधारभूतं दारु च । गण्डूपद्यां तु ङ यां शिली, सुवर्चला शाकविशेषः, कला शिल्पादिः ।। २२ ।। उपला शारिवा मूर्वा, लट्वा खट्वा शिवा दशा । कशा कुशेषा मञ्जूषा, शेषा मूषेषया स्नसा ॥ २३ ॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy