________________
३७८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ७३ ) वाक्यं वा वर्तते न पदावयव इति नासौ असद्विर्वा भवति । तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु यत्वादिकार्येषु तदसकृद्विर्वा भवति नाकृतेषु । तेन द्रोग्धा द्रोग्धा, द्रोढा द्रोढेत्येव भवति न तु द्रोग्धा द्रोढा द्रोढा द्रोग्धा । एवं माषवापाणि माषवापाणि, मातुःष्वसा मातुःष्वसा, हीणों हीणः । कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुन्यम् पौनपुनिकः इत्यादिषु तद्धितः सिद्धो भवति ।७२।
न्या० स० अस–असकृद्विति अनेनासकृत् वक्ष्यमाणैस्तु द्विः। कौतस्कुत इति कस्कादौ कौतस्कुतेति पाठादागतेऽर्थे अणेव, न तु 'क्वेहामात्र' ६-३-१६ इति त्यच् । भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः ॥ ७. ४. ७३ ॥
क्रियायाः साकल्यमवयव क्रियाणां कात्न्यं भृशार्थः । पौनःपुन्यमा-भीक्ष्ण्यम्, सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । एतेषु द्योत्येषु यत्पदं वाक्यं वा वर्तते तत्तमबादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते। भृशे, लुनीहि लुनीहीत्येवायं लुनाति, अधोध्वाधीष्वेत्येवायमधीते, आभीक्ष्ण्ये, भोज भोज व्रजति, भुक्त्वा भुक्त्वा व जति अविच्छेदे, पचति पचति, अधोते अधोते, ब्रह्मचर्य चरति चरति, प्रपचति प्रपचति, सत्करोति सत्करोति, अलंकरोति अलंकरोति । भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसाय त् भृशादियोगे द्विर्वचनं भवति । यथा पुनःपुनः पचति, भूयो भूयः पठति, वारंवार भुङ्क्ते, मुहुर्मुहुः पिबति, शनैः शनैर्गच्छति, मन्दं मन्द तुदति, स्तोकं स्तोक चलति, पृथक्पृथगभिधत्ते । यदा तु क्रियारूपता न विवक्ष्यते तदा ' नवा गुणः सदशे रित् ' (७-४-८६) इति सादृश्ये द्विर्वचनं भवति । मन्द मन्दं तुदति, स्तोकं स्तोकम् अस्तमयति इति । एतेष्विति किम् लुनीहि, भुक्त्वा व्रजति, पचति । भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विर्वचनम् पापच्यते पापच्यत इति । यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस्व पापच्यस्वेति। प्राक्तमबादेरिति किम् ? पचतिपचतितमाम्, पवतिपचतितराम् । अत्र तमबादेरातिशायिकात्पूर्वमेव द्विवचनम् पश्चात्तमवादिः, अन्यथा ह्यनियमः स्यात् ।।७३॥