SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. १८२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३५३ तत्पुरुषेण सिद्धे बहुव्रीहौ कच् मा भूदिति वचनम् ।१८१॥ सुवादिभ्यः ॥ ७. ३. १८२ ॥ ___ सुभ्र इत्येवमादिभ्यः कच् समासान्तो न भवति । सुभ्रः, लेखाभ्र, शलाकाभ्रः, कोमलोरूः, संहितोरू, वरोरूः, पीवरोरूः । जातिवचनत्वादुङन्ता एते । एवं हि आमच्ये सौ इस्वो भवति । हे सुभ्र, हे वरोरु । बहुवचनमाकृतिगणार्थम् । तेन करभोर: संहितोरू: इत्यादयोऽपि भवन्ति ।१८२। न्या. स० सुम्वा ०-सुश्रुरिति शोभनं 5 भ्रमणं यस्या अत्र ऊङः प्राक् ‘शेषाद्वा' ६-३-१७५ इति कचि प्राप्ते प्रतिषेधः, न च ऊझ्यप्यानीते नित्यदिवारेण कचूप्रसाः तत्रोत्तरपदस्थस्यैव नित्यदित्त्वग्रहणात् । ननु 'उतोऽप्राणिनश्च' २-४-७३' इत्यत्र उङ् इत्येव विधीयतां कि दीर्घनिर्दिशेन ? सत्यं, ऊ ऊकारान्त एव भवति, न तद्विषये प्रत्ययान्तरम् । एवं तर्हि दीर्घनिर्देशादेव कच् न भविष्यति किं निषेधकरणेन ? सत्यं, शोभने ध्रुवौ यस्याः सा सुभूरिति ‘शेषाद्वा' - ७-३-१७५ इति पक्षेऽपि कच् न भवति इति प्रतिषेधकरणं सार्थकम् , सुभ्र इत्येवमादिभ्य इति तु विवरणं विशेषव्याख्यानानपेक्षया कृतम् इत्याचार्य० सप्तस्याध्यायस्य तृतीयः पादः । - इत्याचार्यश्रीहेमचन्द्र विरचितायां सिद्धहेमचन्द्राभिधानस्वोपशशब्दानुशासनबृहवृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः ।। ७. ३ ।। अयमवनिपतीन्दो मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्ली लुनातु ।। कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति पटिमानं भग्नधारस्तवासिः ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy