________________
[ पाद. ३. सू. १८२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३५३ तत्पुरुषेण सिद्धे बहुव्रीहौ कच् मा भूदिति वचनम् ।१८१॥
सुवादिभ्यः ॥ ७. ३. १८२ ॥ ___ सुभ्र इत्येवमादिभ्यः कच् समासान्तो न भवति । सुभ्रः, लेखाभ्र, शलाकाभ्रः, कोमलोरूः, संहितोरू, वरोरूः, पीवरोरूः । जातिवचनत्वादुङन्ता एते । एवं हि आमच्ये सौ इस्वो भवति । हे सुभ्र, हे वरोरु । बहुवचनमाकृतिगणार्थम् । तेन करभोर: संहितोरू: इत्यादयोऽपि भवन्ति ।१८२।
न्या. स० सुम्वा ०-सुश्रुरिति शोभनं 5 भ्रमणं यस्या अत्र ऊङः प्राक् ‘शेषाद्वा' ६-३-१७५ इति कचि प्राप्ते प्रतिषेधः, न च ऊझ्यप्यानीते नित्यदिवारेण कचूप्रसाः तत्रोत्तरपदस्थस्यैव नित्यदित्त्वग्रहणात् ।
ननु 'उतोऽप्राणिनश्च' २-४-७३' इत्यत्र उङ् इत्येव विधीयतां कि दीर्घनिर्दिशेन ?
सत्यं, ऊ ऊकारान्त एव भवति, न तद्विषये प्रत्ययान्तरम् । एवं तर्हि दीर्घनिर्देशादेव कच् न भविष्यति किं निषेधकरणेन ? सत्यं, शोभने ध्रुवौ यस्याः सा सुभूरिति ‘शेषाद्वा' - ७-३-१७५ इति पक्षेऽपि कच् न भवति इति प्रतिषेधकरणं सार्थकम् , सुभ्र इत्येवमादिभ्य इति तु विवरणं विशेषव्याख्यानानपेक्षया कृतम्
इत्याचार्य० सप्तस्याध्यायस्य तृतीयः पादः । - इत्याचार्यश्रीहेमचन्द्र विरचितायां सिद्धहेमचन्द्राभिधानस्वोपशशब्दानुशासनबृहवृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः ।। ७. ३ ।।
अयमवनिपतीन्दो मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्ली लुनातु ।। कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति पटिमानं भग्नधारस्तवासिः ।।