SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. १३६-१३९ ] श्रीमिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [ ३४३ भवति यथासंख्यं माणवे चरणे च वाच्ये । न विद्यन्ते ऋचोऽस्य अनचो माणवः । बहवच श्चरणः । माणवचरण इति किम् ? अनक्कं साम । बवक्कं सूक्तम् । 'ऋक्यूःपथ्यपोऽत्' (७-३-७६ ) इत्येव सिद्ध नियमार्थं वचनम् ।१३५॥ न्या० स० नत्रबहो०-नियमार्थमित्ति उभयथापि नियमः । नसुदुर्व्यः सक्तिसक्थिहलेर्वा ॥ ७. ३. १३६ ॥ ___नञ् सु दुर् इत्येतेभ्यः परे ये सक्तिसक्थिहलिशब्दास्तदन्ताबहुव्रीहेरप् समासान्तो भवति वा । सञ्जनं सक्तिः, अविद्यमाना सक्तिरस्य असक्तः, असक्तिः, सुसक्तः, सुसक्तिः, दुःसक्तः, दुःसक्तिः, असक्थः, असक्थिः, सुसक्थः, सुसक्थिः , दुःसक्थः, दुःसक्थिः, अहलः, अहलिः, सुहलः, सुहलिः, दुहलः, दुईलिः । नसुदुर्घ्य इति किम् ? गौरसक्थी स्त्री। दीर्घसक्थि शकटम्, बहहलिः पुरुषः । हलसक्तशब्दाभ्यां सिद्धे कजभावार्थ वचनम्, तेन न विद्यते हलमस्य अहलक इत्यादि न भवति । सक्तिशब्दान्नेच्छन्त्यन्ये । वचनभेदो यथासंख्य निवृत्त्यर्थः । १३६। न्या० स० नसु, कजभावार्थमिति अत्राहल इति साध्यं तच्च हलशब्दस्यापि सिध्यति इति सिद्धौ सत्यां यत् हलिशब्दोपादानं तज्ज्ञापयति हलादपि कच् न भवति, हलि प्रति तु विचाराशकापि न तेन हल्यन्ताद् वैकल्पिकः कज् भवति । प्रजाया अम् ॥ ७. ३. १३७ ।। नत्रादिभ्यः परो यः प्रजाशब्दस्तदन्ताबहुव्रीहेरस समासान्तो भवति । अविद्यमानाः प्रजा अस्य अप्रजाः, अप्रजसौ, अप्रजसः, एवं सुप्रजसौ, दुष्प्रजसो ।१३७। मन्दाल्पाञ्च मेधायाः ॥ ७. ३. १३८॥ मन्द अल्प इत्येताभ्यां नमादिभ्यश्च परो यो मेधाशब्दस्त दन्ताबहुव हे रस् समासान्ता भवति । मन्दा मेधास्य मन्दमेधाः, मन्दमेधसौ, मन्दमेधसः । एवमल्पमेधाः, अमेधाः, सुमेधाः, दुर्मेधाः ।१३८।। जातेरीयः सामान्यवति ।। ७. ३. १३९ ।। जातिशब्दान्ताबहुव्रीहेरीयः समासान्तो भवति सामान्यवति सामान्याश्रयेऽन्यपदार्थे वाच्ये । ब्राह्मणो जातिरस्य ब्राह्मणजातीयः, अत्र ब्राह्मणशब्देन ब्राह्मणस्था जातिरुच्यते । एवं क्षत्रियजातीयः, सुजातीयः, दुर्जातीयः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy