SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [ पाद ३. सू. १२०-१२३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३३९ सर्वरात्रः अंश, पूर्वरात्रः, अपररात्रः, अर्घरात्रः, द्वितीयरात्रः। संख्या, द्वयो रात्र्योः समाहारः द्विरात्रः, त्रिरात्रः । द्वयो राज्योर्भवः द्विरात्रः, द्विरात्रा, त्रिरात्रः त्रिरात्रा, द्विरात्रप्रियः, त्रिरात्रप्रियः, द्विरात्रजातः, त्रिरात्रजातः, अव्यय,अति रात्रः, अतिरात्रा, नीरात्रः, नीरात्रा । एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्र संख्याशब्देनकस्याग्रहणम् । एकमहः एकाहम् । अटि प्रकृतेऽविधानं स्त्रियां ड्यभावार्थम् ।११९।। पुरुषायुषद्रिस्तावत्रिस्तावम् ॥ ७. ३. १२० ॥ एतेऽत्प्रत्ययान्तास्तत्पुरुषा निपात्यन्ते । पुरुषस्यायुः पुरुषायुषम्, द्विस्तावती द्विस्तावा, त्रिस्तावा वेदिः, वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात् । प्रकृती यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिद्वि कृतौ भवति । प्रकृतिविकृती यागविशेषौ । अन्यत्रापि दृश्यते । द्विस्तावोऽग्निः, . त्रिस्तावोऽग्निः ।१२०। श्वसो वसीयसः ॥ ७. ३. १२१ ॥ .. श्वसः परो यो वसीयस्शब्दस्तदन्तात्तत्पुरुषादसमासान्तो भवति । वसूमच्छब्दादीयसौ मतोरन्त्यस्वरादेश्च लोपे वसीयः, शोभनं वसीयः श्वोवसीयसं कल्याणम् ।१२१॥ निसश्च श्रेयसः ॥ ७. ३. १२२ ॥ निस्शब्दात् श्वसशब्दाच्च परो यः श्रेयसशब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । निश्चितं श्रेयः निःश्रेयसं निर्वाणम् । शोभनं श्रेयः श्वःश्रेयसम् ।१२२॥ नत्रव्ययात्संख्याया डः ॥ ७. ३. १२३ ॥ __ नञोऽव्ययाच्च परो यः संख्याशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । न दश अदशाः, अनवाः । न्यूना दश न्यूना नव इत्यर्थः । नञ्पूर्वोऽयं वैकल्ये दृश्यते । अव्यय, निर्गतत्रिंशतोऽङ्गुलिभ्यः निविंशः खङ्गः, निनिश इव क्रूरकर्मा निखिशः खलः, । त्रिशतो निर्गतानि निस्विंशानि वर्षाणि, निस्त्रिशान्यहानि, निश्चत्वारिंशानि, निष्पञ्चाशानि । नत्रव्ययादिति किम् ? गोत्रिंशत् । नग्रहणं 'नञ्तत्पुरुषात्' (७-३-७१) इति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । संख्याया इति किम् ? निःशकृत् । तत्पुरुषादित्यैव । न
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy