________________
बृहवृत्ति-लघुन्यासर्सवलिते [पाद. ३ सू. १०८-११२ कुमहद्भ्यां वा । ७. ३. १०८॥
कु महदित्येताभ्यां परो यो ब्रह्मनशब्दस्तदन्तात्तत्पुरुषाद्वाट् समासान्तो भवति । पापो ब्रह्मा कुब्रह्मा कुब्रह्मः, महान् ब्रह्मा महाब्रह्मः महाब्रह्मा, पापो महांश्च ब्राह्मण एवमुच्यते ॥१०॥ ग्रामकोटात्तक्ष्णः ॥ ७. ३. १०९ ॥
ग्रामकोट इत्येताभ्यां परो यस्तक्षनशब्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । ग्रामस्य तक्षा ग्रामतक्षः, ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः कोटः कौटस्तक्षा कौटतक्षः, स्वापणशालायां यः कर्म करोति स्वतन्त्रो न कस्यचित्प्रतिबद्ध इत्यर्थः । ग्रामकोटादिति किम् ? राजतक्षा । तत्पुरुषादित्येव । ग्रामश्च तक्षा च ग्रामतक्षाणौ । कौटस्तक्षास्य कौटतक्षा ।।१०९।।
गोष्ठाते: शुनः ।। ७. ३. ११०॥ ___ गोष्ठ अति इत्येताभ्यां परो यः श्वनशब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति गोष्ठे श्वा गोष्ठश्वः, अतिक्रान्तः श्वानम् अतिश्वो वराहः अतिजवन इत्यर्थः । अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः। अतिश्वी सेवा। अतिनीचेत्यर्थः ॥११०॥ प्राणिन उपमानात् ॥७. ३. १११॥
प्राणिवाचिन उपमानात्परो यः श्वनशम्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । व्याघ्र इव व्याघ्रः स चासो श्वा च व्याघ्रश्वः, ' उपमेयं व्याघ्रायः साम्यानुक्तो' (३-१-१०२) इति समासः । अत एव वचनात् श्वनशब्दस्य परनिपातः। मयूरव्यंसकादित्वाद्वा समासः । एवं सिंहश्वः, वृकश्वः । प्राणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा ।
प्राणिन इति किम् ? फलकमिव श्वा फलकवा । उपमान ग्रहणं किम् ? देवदतश्वा । प्राणी उपमानभूतो यः श्वाशब्दः तदन्तात्तत्पुरुषादिच्छन्त्येके । व्याघ्रः श्वेव व्याघ्रश्वः । एवं सिंहश्वः, वृकश्वः, पुरुषश्वः तन्मते वानर श्वेत्यत्र समासान्तविधे नित्यत्वान्न भवति ॥१११।।
भ्या० स० प्राणि-परनिपात इति प्रथमोक्तत्वेन उपमेयस्य पूर्वनिपाते प्राप्ते । अप्राणिनि ॥ ७. ३. ११२ ॥ पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् इह तु शुनः, अप्राणिनि