SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० ४५-४४ } तुर्थात्स्वादूवं लुग्भवति । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिशर्मा वा बह-- स्पतियः बृहस्पतिकः, बृहस्पतिलः, एवं प्रजापतियः, प्रजापतिकः, प्रजापतिलः । अकृत सन्धेरित्येव पूर्ववत् प्रजापत्याशीदत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् । कचिद्ग्रहणादिह न भवति । अनुकम्पितः: उपेन्द्रदत्तः, उाडः, उपकः, उफ्यिः उपिलः ।४४॥ पूर्वपदस्य वा ।। ७. ३. ४५ ॥ अनकम्पाया विहिते स्वरादौ प्रत्यये परे पूर्वपदस्य लुग वा भवति । अनकम्पितो देवदत्तः, दतियः, दत्तिकः, दत्तिलः । वाक्चनाद्यथाप्राप्तम् ।। देवियः, देविकः, देविल: 'द्वितीयात्स्वरादूर्ध्वम् ' (७-३-४१) इति . लुक् ।४५॥ न्या० स० पूर्व०-दत्तिय इति ‘ते लुम् का' ३-२-१०८ इति पूर्व लुकि बहुस्वरत्वा:. भावादियादिर्न स्मदिति वचनम् । हस्वे ॥ ७. ३. ४६ ॥ दीर्घप्रतियोगि ह्रस्वम्, हस्वेऽर्थे वर्तमानाच्छब्दरूपायथायोगं कबादयः . प्रत्यया भवन्ति । हस्वः पटः पटकः, शाटकः, हस्वं पचति पचतकि, हस्वकालयोमात्क्रिया हस्वेत्युच्यते । हस्वाः सर्वे सर्वके, विश्वके, उच्चकः, नीचकैः, तूष्णीकाम् । संज्ञायामपि हस्वस्वयोगात्का, स हस्व इत्येव सिद्धः । वंशकः, वेणकः, नडक: (नरकः), ललकः, वरक: ।४६। न्या. स. हस्वे०-दीर्घप्रतियोगि ह्रस्वमिति लोहादिकं हस्वं च महच्च संभवतीति महत्प्रतियोगिनि 'अल्पे । ३-२-१३६ इति न सिध्यति । सिद्ध इति ये हि संज्ञायां कप् प्रत्यय विदधति तेऽपि हस्वत्वोपाधिकायां संज्ञायामिति व्याख्यान्तीति संज्ञायामप्येनैत्र का सिद्ध इत्यर्थः। कुटीशुण्डाद्रः ॥ ७. ३. ४७ ॥ कुटीशुण्डा इत्येताभ्यां हस्वेऽर्थे वर्तमानाभ्यां रः प्रत्ययो भवति, कपोऽपवादः । हूस्वा कुटो कुटीरः, शुण्डारः। केचित्त कुटीस्थाने कुदों पठन्ति । कुदीरः । ४७ । शम्या रुरौ ॥ ७. ३. ४८ ॥ शमीशब्दात् ह्रस्वेऽर्थे वर्तमानात् रुर इत्येतो प्रत्ययो भवतः । ह्रस्वा शमी शमीरुः, समीरः । ४८ ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy