SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ८ । बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० १६-१७) न्या० स० अनिद० आदित्य्यमिति-अदितेरपत्यं यः, आदित्यो देवतास्येति व्यः, अवर्णेवर्ण' ७-४-६८ 'तद्धितयस्वर' २-४-९२ इनि यलोपः, 'ततोऽस्याः' १-३-३४ द्वित्वं, अथवा अदितिर्देवताऽस्य व्यः, आदित्यो देवताऽस्येति न्या, 'अवर्णवर्णस्य ४-४-६८ इत्यकारलोपः तदा यस्य लप न भवत्यनपत्यत्वात । आदित्यस्यापत्यमिति-अदितिर्देवता अस्याऽपत्ये त वाच्ये आपत्यस्य यस्य लोपः स्यात्, अत्र 'अवृद्धाद्बोर्नवा' ६-१-११० इत्यायनिमः पले इश् प्राप्नोति, स बाथ्यते । ज्यो हीति-ननु च ज्योऽप्यणपवाद इञादयोऽपि तत्र यदीयादयो यं बाधित्वापि स्युः, तदा ञ्यस्य कोऽवकाश इत्यनवकाशत्वात् परानपीबादीनसौ बाधेत किमणंपवादग्रहणेन ? इत्याह-ज्यो होत्यादि अयमर्थः 'प्राजितात्' ६-१-१३ इत्यनेन यो विहितोऽण् तस्यान्योऽपवादो नास्ति, तत्रैतत्सूत्रं सावकाशं ततश्चेह आदित्यस्यापत्यं वनस्पतीनां समूह इत्यादावुभयप्राप्ती असत्यणपवादग्रहणे इवादिरेव स्यात् न भ्यः । __अणपवादग्रहणमिति-अणोऽपवादविषये ज्यो न स्यात्, तत्राणपवाद एव स्यादित्यर्थः । स्यापवादविषयपाति-स्वस्यापवादः स्वापवादः तस्य तथाहि वास्तोष्पत्यभाये इत्यत्र वास्तोष्पतिर्देवतास्या इति वाक्ये 'देवता'६-२-१०१ इत्यणपवादोऽनेन भ्यः प्राप्तस्तदपवादो 'यावापृथिवो' ६-२-१०८ इति य इति तस्यापवादोऽयं स्यादित्यर्थः । ननु व्यस्य ' द्यावापृथिवी' ६-२-१०८ इति यस्य वा को विशेष इत्याह-तद्धितः स्ववृद्धिरिति-आदित्यस्येरमिति-अदितेरपत्यमिति कर्तव्यं, अन्यथेये आपत्याभावात् 'तद्धितय म्वर' २-४-९२ इति लुप् न स्यात् । न वाच्यं 'गोत्राददण्ड' ६-३-१६९ इतीयबाधकोऽकञ् स्यात्, यतस्तत्र स्वापत्यसंतानस्येति विशिष्टं गात्रं लातं, एतच्च 'पुनर्भूपुत्र'.६-१-३९ इति सूत्रे पूनाधपत्यस्याऽगोत्रत्वात् गोत्राधिकारविहिता लुप् संघाद्यऽण् च न भविष्यतीत भणनात् ज्ञायते । निदा दणिोरिति चेति-यमस्यापत्यं वृद्धं याम्य, याम्यस्यापत्यं युवा 'अत इन' ६-१-३१, “बदार्षादणिबाः' ६-१-१४० इति लोपे याम्यः पिता पुत्रश्च । बहिषष्टीकण च ॥ ६. १. १६ ।। बहिस् इत्येतस्मात् प्रागजितीयेऽर्थे टीकण् प्रत्ययो भवति चकाराद् ञ्यश्च । बहिर्जातो बाहीकः, बाह्यः, बाह्या । 'प्रायोऽव्ययस्य' (७-४-६५) इति अन्त्यस्वरादिलोपः, टकारो ड्यर्थः । बाहीकी। णकारो णित्कार्यार्थः ॥१६॥ न्या. स०-बहिषष्टीकण् च-बाहीक इति-'जातेऽर्थे । ६-३-९८ भवेतु 'यज्ञ ज्य ६-३-१३४ इत्याधिकारे 'गम्भीरपञ्चजन' ६-३-१३५ इति ज्य एव स्यात् न टोकण , ज्योऽप्यऽत्र जात एव, भवेतु सिद्धत्वात् ।। कल्यग्नेरेयण ॥ ६. १. १७ ।। कलि अग्नि इत्येताभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे च एयण् प्रत्ययो भवति । कलिर्देवतास्य कालेयम्, आग्नेयम्, कलो भवं कालेयम्, आग्नेयम्,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy