SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० २९-३१ । तव्यः । कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः, पकार: वद्भावार्थः ।। कुत्सिता दरद् दारदिका, प्रागनित्यादित्यवध्यर्थम् । अन्यथापवादबाधितो नोत्तरत्रानुवर्तेत । परतोऽपि चानुवर्तते ।२८। न्या० स० प्रागनि०-दारदिकेति दरदां राज्ञी 'पुरुमगध '६-१-११६ इत्यणु, 'द्रेरणो ६-१-१२३ :ति लुप्, ततोऽनेन कपि 'क्यङ्मानि' ३-२-५० इत्यनेन अण्लोपनिवृत्तिरूफे पुंवाके 'आत् ' २-४-१८ इत्याप् 'अस्यायत्तत् ' २-४-१११ इत्वम् , यदा त्वपत्ये अण् तदा गोत्रं च चरणैः सहेति जातित्वे 'स्वाङ्ग्मन् ङोतिश्च' ३-२-५६ इति वन्निषेधः स्यात् । त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक ॥ ७. ३. २९ ॥ त्याद्यन्तस्य सर्वादोनां च स्वरेषु स्वराणां मध्ये योऽत्यस्वरस्तस्मात पूर्वोऽक् प्रत्ययो भवति, प्रागनित्यात् कपोऽपवादः । कुत्सितमल्पमज्ञातं वा पचति पचतकि । पचतकः, पचन्तकि । सर्वादि, सर्वके, विश्वके, सर्वकस्म, विश्वकस्मै, यकतापिता, तकत्पिता, त्वकपिता, मकत्पिता, परमसर्वके, परमविश्वके । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । स्वरेष्वन्त्यादिति किम् ? त्याधन्तात्सर्वादेश्च पूर्व माभूत् । पूर्व इति किम् ? परो माभूत् ।२९। न्या० स० त्यादि०-यकत्पितेत्यादिषु बहुव्रीहिवर्ज समासः कार्यः, बहुव्रीही तु 'ऋन्नित्यदितः' ७-३-१७१ कच् स्यात् । . युष्मदस्मदोऽसोभादिस्यादेः ।। ७. ३. ३०॥ युष्मदस्मदित्येतयोः सकाराद्योकारादिभकारादिजितस्याद्यन्तयोः स्व. रेष्वन्त्यात्पूर्वोऽक् प्रत्ययो भवति । युष्मदस्मदोः स्वरेष्वन्त्यात्पूर्वस्यापवादः । स्वयका, मयका, त्वयकि, मयकि, युष्माककम् , अस्माककम् , परमत्वयका, परममयका, युष्मदस्मद इति किम् ? तकया, यकया, सर्वकेण, विश्वकेन, इमकेन, अमुकेन, इमकः, अमुकैः, भवकन्तौ, भवकन्त: । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वमकमिच्छन्ति । तन्मते, भवतका भवतके भवतकः भवतकोत्यपि भवति । असोभादिस्यादेरिति किम् ? युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, युवकाभ्याम्, आवकाभ्याम्, युष्मकाभिः, अस्मकाभिः ।३०। अव्ययस्य को दु च ॥ ७. ३. ३१ ॥ प्राइनित्याद्यऽर्थास्तेषु छोत्येषु अव्ययस्य स्वरेष्वन्त्यात्स्वरात्पूर्वमक प्रत्ययो भवति तत्संनियागे यत्ककारान्तमव्ययं तस्य दकारोन्तादेशो भवति,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy