SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पाद ३. सू. १५-१८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३०९ अनत्यन्तं छिन्नं छिन्नकम् 1 अनत्यन्तं भिन्नं भिन्नकम् इदमेषां प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम् इदमनयोः प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम्, यदा तु प्रकर्षवतोsनत्यन्तविशिष्टविवक्षा तदा तमबाद्यन्तात् 'क्तात्तमबादेश्चा'नश्यन्ते' (७-३-५६) इति कब् भक्त्येव । छिन्नतमकम्, छिन्नतरकम्, भिन्नतमकम्, भिन्नतरकम् ॥ १४ ॥ , , 1 यावादिभ्यः कः ॥ ७, ३. १५॥ याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव एव याबक, मणिरेव मणिकः, अविरेव अविक: 1 याव, मणि, अवि, अस्थि, लात्र, पात्र, पीत, स्तब्ध, ज्ञात, अज्ञात, 'पुण्य, नित्य, सत्वत् दशार्ह, वयस्, चन्द्र, जानु, भूत, भिक्षु इति मावादिराकृतिगणः । तेनाभिन्नलरकम् बहुतरकमित्यादि सिद्धम् ।१५। " कुमारी क्रीडने यसोः ।। ७. ३. १६ ।। कुमारीणां यानि क्रीडनानि तद्वाचिभ्य ईयसुप्रत्ययान्तेभ्यश्च स्वार्थे कः प्रत्ययो भवति । कन्दुरेव कन्दुकः, उत्कण्टकः, गिरिकः, समुद्गकः, दोलिका, भ्रमरकः, शृङ्गकम् । ईयसु, श्रेयानेव श्रेयस्कः, ज्यायस्कः, भूयस्कः । १६ । न्या० स० कुमा० – दोलिकेति दोलैव 'इच्चापुंसो नि' २-४-१०७ इति वा इत्वम् । ज्यायस्क इति द्वयोर्मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा ईयसुः ' वृद्धस्य च ज्यः ' ७-४-३५ 'ज्यायान्' ७-४-३६ इति ईकारस्य आकारः, ज्यायानेव ' प्रत्यये ' २-३ - ६ इति सूत्रेण सः । भूयस्क इति द्वयोर्मध्ये प्रकृष्टो बहुः ईयसि 'भूर्लुक् चेवर्णस्य ' ७-४-४१ भूरादेश ईलोपश्च । लोहितान्मणौ ॥ ७. ३. १७ ॥ लोहितशब्दान्मणी वर्तमानात् स्वार्थे कः प्रत्ययो वा भवति । लोहित एव लोहितको मणिः, लिङ्ग विशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः, लोहितैव लोहितिका मणिः, मणेविशेषणमेतदित्येके । नामधेयमित्यन्ये । वाधिकारात भवत्यपि । लोहितो मणिः । मणाविति किम् ? लोहिता गौः ॥ १७ ॥ रक्तानित्यवर्णयोः ॥ ७. ३.१८ ॥ रक्त द्रव्यान्तरेण लाक्षादिना बर्णान्तरमापादितेऽनित्ये च वर्णे, वर्तमानाल्लोहितशब्दात्कः प्रत्ययो वा भवति । रक्त लोहित एव लोहितकः पटः, लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy