SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. १६०-१६५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२९९ नवादीनतनत्नं च न चास्य ॥ ७. २. १६० ॥ नवशब्दात्स्वार्थे ईन, तन, न चकाराद्यश्च प्रत्यया वा भवन्ति, तत्संनियोगे च नवशब्दस्य नू इत्ययमादेशो भवति । नवमेव नवीनम्, नूतनम्, नूत्नम्, नव्यम् ॥१६०। प्रात्पुराणे नश्च ।। ७. २. १६१॥ प्रशब्दात्पुराणेऽर्थे वर्तमानात् स्वार्थे नः प्रत्ययो भवति, चकारादीनतनत्नाश्च । प्रगतं कालनेति प्रशब्देन पुराणमुच्यते, प्रणं, प्रीणं, प्रतनम्, प्रत्नम् ॥१६१। देवात्तल ॥ ७. २. १६२ ॥ 'देवशब्दात् स्वार्थे तल् प्रत्ययो वा भवति । देव एव देवता, लित्करणं स्यर्थम् ॥१६२॥ होत्राया ईयः ।। ७. २. १६३ ॥ होत्राशब्दात्स्वार्थे ईयः प्रत्ययो वा भवति । होत्रव होत्रीयम् ॥१६३। भेषजादिभ्यष्टयण् ।। ७. २. १६४॥ भेषज इत्येवमादिभ्यः स्वार्थे टयण प्रत्ययो भवति वा । भेषजमेव भैषज्यम्, अनन्त एव आनन्त्यम, आवसथ एव आवसथ्यम्, इतिह इत्येव ऐतिह्यम्। इतिहेति निपातसमुदाय उपदेशपारंपर्ये वर्तते । चत्वार एव वर्णाश्चातुर्वर्ण्यम्, चातुराश्रम्यम् । चत्वारो वेदाश्चतस्रो विद्या वा चातुर्वेद्यम्, एवं वैद्यम् । अनुशतिकादित्वादुभयपदवृद्धिः । त्रैलोक्यम्, ऐकभाव्यम्, द्वैभाव्यम्, त्रैभाव्यम्, आन्यभाव्यम्, सार्ववैधम्, सार्वलोक्यम्, षाड्गुण्यम् । शोलमेव शैलीयम् आचार्यस्य । भैषज्यानन्त्यावसथ्यैतिशब्दा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः॥ भेषजादयः शिष्टप्रयो गगम्याः ॥१६४।। न्या. भेष० चातुर्वेद्यमिति 'व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा' १-३-४७ इति यलोपः, अथ भैषज्यादय आबन्ताः खियां दृश्यन्ते ते कथमित्याह-अजादिष्वित्यादि अन्यथा ट्यणन्तत्वात् जीः स्यात् । प्रज्ञादिभ्योऽण् ॥ ७. २. १६५ ॥ ..... प्रज्ञ इत्येवसादिभ्यः स्वार्थऽण प्रत्ययो वा भवति । प्रजानातीति प्रज्ञः प्रम एव प्राज्ञः, प्राज्ञी कन्या । प्रज्ञास्या अस्तीति णे प्राज्ञा कन्या । वणिगेव वाणिजः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy